SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार युवतिकमनीयरूपतयाऽलीकदोषसम्भवेन अन्यथा वा बद्धं रुद्धं वा नर्त्तनं नटानां नायकं कुशिता मोचयितुमसमर्थास्तेषां तादृक्शक्त्यभावात्, स पुनर्युवतिकमनीयरूपस्तान् कुसितान् सर्वानपि केनापि दोषेण बद्धान् रुद्धान् वा मोचयितुं शक्तस्ततो यथा स प्रयत्नेन रक्ष्यते, एवमाचार्योऽपि रक्षणीयोऽन्यथा दोषः ॥ २५७३ ॥ सूत्रम् षष्ठ उद्देशकः १०९३ (A) तथा चाहएमेवायरियस्स वि, दोसा पडिरूववं च सो होइ । दिज विसं भिक्खुवासो, अभिजोग्गवसीकरणमादी ॥ २५७४॥ एवमेव नर्तनस्येवाऽऽचार्यस्याप्यरक्षितस्य दोषा भवन्ति । तथा हि सोऽपि प्रतिरूपवान् : भवति ततः कोऽपि भिक्षपासको जिनप्रवचनप्रभावनामसहिष्णुर्विषं दद्यात्। स्त्री वा काचिद् रूपलुब्धा अभियोग्यं कुर्यात्, वशीकरणादि वा प्रयुञ्जीत । यस्मादेते दोषास्तस्मात् प्रयत्नतो रक्षणीयोऽन्यथा तदभावे गणस्याप्यभावापत्तेः ॥ २५७५ ।। गाथा २५७०-२५७६ आचार्यस्य रक्षा कार्या १०९३ (A) तथा चाह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy