________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पंचम
उद्देशकः १०४६ (A)
यदि कुर्वन्ति, निर्ग्रन्थीनां वा निर्ग्रन्था इति तदा तस्मिन् विपर्यासे स्थविरे कारके प्रायश्चित्तं चत्वारो लघुकाः, तरुणे चत्वारो गुरुकाः ॥ २४२४ ॥
सम्प्रति कल्पे नानात्वं भावयतिजिणकप्पिए न कप्पइ, दप्पेणं अजयणाए थेराण । कप्पइ य कारणम्मी, जयणाए गच्छे साविक्खो ॥२४२५॥ जिनकल्पिके स्वपक्षेण परपक्षेण वा वैयावृत्त्यकारापणं न कल्पते, तथाकल्पत्वात् । स्थविराणां स्थविरकल्पिकानां पुनर्दर्पण निष्कारणमयतनया च न कल्पते। कारणे यतनया पुनः कल्पते, यतो गच्छे स सापेक्ष इति ॥ २४२५॥ चिट्ठइ परियातो से, तेण च्छेदाइया न पावेंति । परिहारं च न पावेइ, परिहार तवोत्ति एगटुं ॥२४२६॥
गाथा
२४२५
१०४६ (A)
१. गच्छे सावे पु. प्रे. । गच्छसावे मो. ॥ २. गच्छसापे मो. ॥
For Private and Personal Use Only