________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम्
पंचम
उद्देशकः
१०३९ (B)|
यद्येते अनन्तरोदिता दोषा भवन्ति ततः किं खु समाधिस्थापनाय ग्रहीतव्यम् ? आचार्य आह-भण्यते अत्रोत्तरं दीयते, तदेव तावदितोऽनन्तरमुच्यमानं शृणु ॥ २४०३ ॥
तदेवाहनियमा विज्जगहणं, कायव्वं होइ दुविहदव्वं च । संजोगदिट्ठपाढी, असती गिहि अण्णतित्थीहिं ॥२४०४॥
यया विद्ययाऽपमार्जनं क्रियते तस्या अन्यासां वा विद्यानामाचार्येण नियमाद् ग्रहणं कर्तव्यम्। तथा यदि कारणतश्छिन्नमडम्बे स्थातव्यं भवति, ततो दीर्घपृष्ठविषविघाताय द्विविधं द्रव्यं ग्रहीतव्यं, तच्चाग्रे वक्ष्यते। तस्मादाचार्यः संयोगदृष्टपाठी भवेत् । अनेकान् संयोगान् व्यापार्यमाणान् यो दृष्टवान्, यश्च तत्पाठं पठितवान् स संयोगदृष्टपाठी । अथ स्वयं संयोगदृष्टपाठी न भवति तर्हि तस्याऽसति गहिभिः कार्यते चिकित्सा। तेषामप्यसत्य न्यतीर्थिभिः ॥२४०४॥
गाथा २३९८-२४०४
औषध| सञ्चये दोषाः
१०३९ (B)
For Private and Personal Use Only