________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
विषयः
पेज
श्री व्यवहारसूत्रम्
........
२२९३....................... श्रमणीनां प्रमादबाहुल्यात् निग्रन्थीसूत्रं पूर्वम् ..................१००४-०५ २२९४.............. नव-डहर-तरुणीनां व्याख्या... २२९५-९९ .............. विस्मरणशङ्कायां परीक्षादिः ......................
१००४-०५ २३००-८.............. प्रमादत: विस्मरणे प्रवर्त्तिन्यादिपदायोग्यत्वम् .................१००६ २३०१-२ ............ प्रमादकारणानि..
..............१००६ २३०३-४ .......... अजापालकदृष्यन्तः प्रमादे ..
..............१००६-१००७ २३०५........ वैद्यदृष्टान्तः प्रमादे ...
...........१००७ २३०६........ .. योधदृष्टान्तः प्रमादे .......
.........१००८ २३०७... ......... फलकदृष्टान्तः प्रमादे.
..............१००८ २३०९.............. ......... आबाधात: विस्मरणकारणानि ............... २३१०................ निर्ग्रन्थस्यापि विस्मरणकारणानि ............ २३११-१२ .................... देवकृतास्तूपरचना.. .................. सूत्र १७ ....... स्थविराणां विस्मरणेऽपि न गणहरणम् ........................ १०१०
भाग-३
| विषया
नुक्रम
०
........
०
20
१०१०
०
For Private and Personal Use Only