SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका १०० (B)IX गुरुदशकं, तृतीये गुरुदशकं, चतुर्थे लघुदशकं, पञ्चमे लघुदशकं, षष्ठे गुरुपञ्चकं, सप्तमे गुरुपञ्चकम्, अष्टमे लघुपञ्चकं, नवमे लघुपञ्चकं, दशमे दशमम्, एकादशे दशमं, द्वादशे | अष्टमम् अत्र लघुपञ्चदशकादारब्धमष्टमे निष्ठितम् १४। पञ्चदशपङ्क्तौ -प्रथमे गृहके गुरुदशकं, द्वितीये लघदशकं, तृतीये लघुदशकं, चतुर्थे गुरुपञ्चकं, पञ्चमे गुरुपञ्चकं, षष्ठे लघुपञ्चकं, सप्तमे लघुपञ्चकम्, अष्टमे दशमं, नवमे दशमं, दशमे अष्टमम्, एकादशे अष्टमं, द्वादशे षष्ठं। अत्र गुरुदशकादारब्धं षष्ठे निष्ठितम् १५। षोडशपङ्क्तौ-प्रथमे गृहके लघुदशकं, द्वितीये गुरुपञ्चकं, तृतीये गुरुपञ्चकं, चतुर्थे लघुपञ्चकं, पञ्चमे लघुपञ्चकं, षष्ठे दशमम्, सप्तमे दशमं, अष्टमे अष्टमं, नवमे अष्टमं, दशमे षष्ठम्, एकादशे षष्ठं, द्वादशे चतुर्थम्, अत्र लघुदशकादारब्धं चतुर्थे निष्ठितम् १६ । सप्तदशपङ्क्तौ -प्रथमे गृहके गुरुपञ्चकं, गाथा १६७-१६८ द्वितीये लघुपञ्चकं, तृतीये लघुपञ्चकं, चतुर्थे दशमं, पञ्चमे दशमम्, षष्ठे अष्टमं, सप्तमे || पुरुषभेदेष अष्टमं, अष्टमे षष्ठं, नवमे षष्ठं, दशमे चतुर्थम्, एकादशे चतुर्थं, द्वादशे आचामाम्लमिति। प्रायश्चित्तअत्र गुरुपञ्चकादारब्धमाचामाम्ले निष्ठितम् १७। अष्टादशपङ्क्तौ -प्रथमगृहके लघुपञ्चकं, IN/ दानविधिः द्वितीये दशम, तृतीये दशमं, चतुर्थेऽष्टमं, पञ्चमेऽष्टमं, षष्ठे षष्ठं, सप्तमे षष्ठं, अष्टमे चतुर्थं, | १०० (B) नवमे चतुर्थं, दशमे आचामाम्लम्, एकादशे आचामाम्लं, द्वादशे एकाशनकम्, अत्र For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy