________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir I के उदेशा११ // 993 // हा एक महास्वप्न जोयुं छे, हे देवी! तमे उदार स्वप्न जोयु छ, यावद् ते राज्यनो पति राजा थशे के भावितात्मा अनगार थशे. हे पाख्या / देवि ! तमे उदार स्वप्न जोयुं हे, यावत् मंगलकर स्वप्न जोयुं छे, एम कही प्रभावती देवीनी ते प्रकारनी इष्ट, कांत, प्रिय एवी पतिः IP यावद् मधुर वाणीवडे वे वार अने प्रण बार पण प्रशंसा करे छे. 1993 // तए णं सा पभावती देवी बलस्स रनो अंतिय एयमढे सोचा निसम्म हहतुट्टकरयलजाव एवं वयासी-एयमेयं देवाणुप्पिया! जाव त सुविणं सम्म पडिच्छति तं सुविणं सम्म पडिच्छित्ता बलेणं रन्ना अन्भणुनाया समाणी नाणामणिरयणभत्तिचित्त जाव अन्मुद्वेति अतुरियमचलजावगतीण जेणेव सए भवणे तेणेव उवागच्छद तेणेव उवागच्छित्ता सयं भवणमणुपविट्ठा / तए णं सा पभावती देवी व्हाया कयवलिकम्मा जाय सम्बालंकारविभूसिया तं गम्भं णाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाहिं नाइअंबिलेहिं नाइमहुरेहिं उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं जं तस्स गन्मस्स हियं मितं पत्थं गम्भपो सणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पहरिकसुहाए मणोणुकूलाए विहारभूमीए पसत्यदोहला संपुन्नदोहला सम्माणियदोहला अवमाणियदोहला पोच्छिन्नदोहला ववणीयदोहला वषगयरोगमोहभयपरिसासा तं गम्भ मुहंमहेणं परिवहति / तए णं सा पभावती देवी नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण राईदियाणं वीतिताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्वणवंजणगुणोववेयं जाच ससिसो-माकार कंतं पियवसणं सुरूवं वारयं पयापा। For Private and Personal Use Only