________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandir 11 जेनुं दर्शन प्रिय के एवा, सुन्दररूपबाळा, अने देवकुमार जेवी कांतिवाग पुत्रने जन्म आपो. पाख्या न सेऽवि यणं दारण उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुप्पत्ते सूरे वीरे विकंते वित्थिन्न-5 माxि विउलबलवाहणे रजवई राया भविस्सह, तं उराले ण तुमे जाव सुमिणे दिहे आरोग्गतुट्टि जाव मंगल्लकारए गं देशा Read तुमे देवी! सुविणे दिदृत्ति का पभावतिं देविं ताहिं इटाहिं जाव वग्गृहि दोबंपि तचंपि अणुहति / तए णं सा // 9 // पभावती देवी बलस्स रनोअंतियं एयमटुं सोचा निसम्म हतुह० करयल जाब एवं बयासी-एवमेयं देवाणुप्पिया! तहमेयं देवाणुप्पिया! अबितहमेयं देवाणुप्पिया! असंदिद्धमेयं देइच्छियमेयं देवाणुप्पिया!पडिच्छियमेयं देवाणुपिया! इच्छियपडिच्छियमेयं देवाणुप्पिया। से जहेयं तुझे बदहत्ति कहुत सुविणं सम्म पडिच्छह पडिपिछत्सा बलेणं रसा अम्भणुमाया समाणी णाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अन्भुढेह अन्भुत्ता अतुरियमचवल | जाव गतीए जेणेव सए सणिज्जे तेणेव उवागच्छद तेणेव उवागच्छित्ता सयणिज्जंसि निसीयति निसीहत्ता एवं बयासी-मा मे से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्सइत्ति कटु देवगुरुजणसंबद्धाहिं पसस्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी 2 विहरति। ____ अने ते बालक पोतानुं बालकपणुं मूकी, विज्ञ अने परिणत-मोटो थईने युवावखाने पामी शूर, बीर, पराक्रमी, विस्तीर्ण अने विपुल बल तथा वाहनवाळो, राज्यनो धणी राजा थशे. हे देवी! तमे उदार स्वप्न जोयुं चे, हे देवी ! तमे आरोग्य, तुष्टि अने यावत मंगलकारक स्वप्न जोयुं छे'-एम कही ते बल राजा इष्ट यावद् मधुर वाणीर्थी प्रभावती देवीनी बीजी वार अने त्रीजी वार एP For Private and Personal Use Only