SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैयाकरणसिद्धान्तपरमलघुमंजूषा में उद्धत सन्दर्भ सन्दर्भ स्रोत १६६, १०० ३०८ ४२४ पूर्व धातुरुपसर्गेण युज्यते पश्चात् साधनेन इति । नैतत् सारम् । पूर्व धातुः साधनेन युज्यते पश्चाद् उपसर्गेण । साधनं हि क्रिया निवर्तयति । ताम् उपसर्गो विशिनष्टि । अभिनिवृत्तस्य चार्थस्य उपसर्गेण विशेषः शक्यो वक्तुम् । सत्यम् एवम् एतत् । यस्त्वसौ धातूपसर्गयोरभिसम्बन्धस्तमभ्यन्तरं कृत्वा धातुः साधनेन युज्यते । अवश्यं चैतद् एवं विज्ञेयम् । यो हि मन्यते पूर्व धातुः साधनेन युज्यते पश्चाद् उपसर्गेण इति तस्य 'पास्यते गुरुणा' इत्यकर्मक: 'उपास्यते गुरुः' इति केन सकर्मक: स्यात् । महा०६.१.१३५ प्रकृत्यर्थान्वितस्वार्थबोधकत्वं प्रत्ययस्य । न्याय प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि। न्यायसूत्र १.१.३ प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम् । व्युत्पत्ति प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वम् । प्रमाणान्तरेण प्राप्तस्यैव वस्तुनः पुनः शब्देन प्रतिपादन प्रयोजनान्तराभावात् स्वतुल्यान्यव्यवच्छेदं गमयति । काव्यप्रकाश, १०.१२२ प्रयोजनवती निरुढा च । लक्षणा द्विविधा मता ॥ प्रसज्यप्रतिषेधोऽयंक्रियया सह यत्र नञ् । अज्ञात प्रसज्यायं क्रियागुणौ ततः पश्चान् निवृत्तिं कुरुते । द्र० पाटि फलं धात्वर्थो व्यापारः प्रत्ययार्थः । अज्ञात फलमुखगौरवं न दोषाय । न्याय फलव्यापारयोर्धातु राश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥ वैभूसा०, धात्वाख्यातार्थ निर्णय, का० सं०२ व्युत्पत्ति ४२४ २३५ अज्ञात २१८ १३३ १६४ २४५ For Private and Personal Use Only
SR No.020919
Book TitleVyakaran Siddhant Param Laghu Manjusha
Original Sutra AuthorN/A
AuthorNagesh Bhatt, Kapildev Shastri
PublisherKurukshetra Vishvavidyalay Prakashan
Publication Year1975
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy