________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निपातार्थ-निर्णण
२३५ ['एव' के प्रयोग के बिना भी नियम की प्रतीति]
क्वचिद् 'एव'-शब्दं विनापि नियम-प्रतीतिः । तद् उक्तं 'भाष्ये-'अभक्ष्यो ग्राम्यकुक्कुटः' इत्युक्ते गम्यते एतद यारण्यो भक्ष्यः' इति । 'सर्वं वाक्यं सावधारणम्" इति न्यायात् । प्रालङ कारिका अपि परिसङ ख्या'अलङ्-कारप्रकरणे "प्रमाणान्तरेण प्राप्तस्यैव वस्तुनः पुनः शब्देन प्रतिपादनं प्रयोजनान्तराभावात्-स्व-तुल्य-न्याय-व्यवच्छेदं गमय'ति" इति । भागवते (११.५.११) अपि :लोके व्यवायामिष-मद्य-सेवा
_ नित्यास्तु जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विवाह-यज्ञ
सुराग्रहैरासु निवृत्तिरिइष्टा ।। 'व्यवायो' मैथुनम्, 'ग्रामिषम्' मत्स्यादि, 'मद्यम्'एतेषां सेवा । 'जन्तोः' प्राणिमात्रस्य । 'नित्या' रागतः प्राप्ता। अतः 'तत्र' 'चोदना' विधिः, नास्ति । नन्वेवम् "ऋतौ भार्याम् उपेयात्,” “हुतशेष भक्षयेत्,' “सौत्रामण्यां सुरा-ग्रहान् गृह णाति" इत्येतेषां वैयर्थ्यम्। 'भार्याम्' विवाहिताम् । तत्र पाह-'व्यवस्थितिः' इति । तेषु पुनः प्रापणम् इत्यर्थः । नियमस्य अन्य-निवृत्ति-फलकत्वाद् आह—'अासु निवृत्तिरिष्टा' इति । 'अन्येषु'
इति शेषः । कहीं (कुछ प्रयोगों में) 'एव' शब्द के (प्रयोग के) बिना भी नियम (अवधारण) की प्रतीति होती है। इसलिये भाष्य में कहा है -- "अभक्ष्यो १- तुलना करो-महा०, भा० १, पृ० ३६;
'अभक्ष्यो ग्राम्यकुक्कुटः', 'अभक्ष्यो ग्राम्यसूकरः' इत्युक्ते गभ्यते एतद् आरण्यो भक्ष्यः । २-ह. में 'इतर' ३-तुलना करो-काव्य प्रकाश, १०.१२२;
प्रमाणान्तरायगतम् अपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभावात् सदृश-वस्त्वन्तर-व्यवच्छेदाय यत्
पर्यवस्यति सा भवेत 'परिसंख्या' । ४-निस०, काप्रशु० में 'प्राप्ता:'। ५-ह. में "प्राप्तेति ।
For Private and Personal Use Only