________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्थश्लोकाश्च, एवं च १००० नाम्नां सहस्रश्लोकानां निवेशः
कृतः. तेन च मूलनाम्नामर्थज्ञानं सम्यक्तया स्यात्. ... .26. वृत्तरत्नाकरः-केदारभट्टविरचितः (वृत्तरत्नाकरपञ्चिका)
व्याख्यासहित. ... ... ... ... ... ... १ ४० वेणीसंहारं नाटकम्-भट्टनारायणप्रणीतं जगद्धरकृतया टी
__ कया सहितम्. ... ... ... ... ... ... .. ॥ वैराग्यशतकम्-भर्तृहरिकृतं, महाबलोपाकृष्णशास्त्रिकृतया
टीकया सहितम्. ... ... ... ... ... ... ..॥6॥ शार्ङ्गधरसंहिता-अंजननिदानसहिता (मूलमात्रा)... ... .- 60 शिवगीता-लक्ष्मीनरहरिसूनुकृतबालानन्दिनीव्याख्यासहिता ।
अस्याः १६ अध्यायाः संति । पद्मपुराणे श्रीरामागस्त्यकसंवादरूपेणास्या अनुवादोऽत्यंत सुललितोऽध्यात्मबुभुत्सूनां मनांस्याहादयति । अस्य मूल्यं १ रूप्यकपरिमितमासीत्
संप्रति सुव्यवस्थया संमुद्यापि केवलं अर्धरूप्यकमेव. ... .. " शिशुपालवधं काव्यम्-माघकृतं, मल्लिनाथकृतया सर्वंकषा
ख्यटीकया सहितम्.... ... ... ... ... ... २ । शुक्लयजुर्वेदमाध्यंदिनसंहिता. ... ... ... ... २ . शृङ्गारशतकम्-भर्तृहरिकृतं, महाबलोपाकृष्णशास्त्रिकृतया
टीकया सहितम्. ... ... ... ... ... ... 600॥ श्रीमद्भागवतमूलमात्रम्-कौशेयबद्धम्. ... ... ... १॥ ४॥ सचूर्णिकं श्रीमद्भागवतम्-रफ, मूल्यं रु० ५ ग्लेजपत्राणि. ६ १ सत्यहरिश्चंद्रनाटकम्-प्रबन्धशतकर्तृमहाकविरामचन्द्रप्रणीतम्. 126सप्तशती (चण्डीपाठः), देवीसूक्तं त्रीणि रहस्यानि च इत्येतैः
सहिता कौशेयबद्धा, स्थूलाक्षरा.... ... ... ... सप्तशती-कौशेयपट्टवेष्टिता, मध्यमाक्षरा. ... ... ... सप्तशती-कौशेयेन बद्धा सूक्ष्माक्षरा. ... ... सप्तशती-बन्धनरहिता, स्थूलाक्षरा. ... ... सप्तशती-पत्रमात्रा, मध्यमाक्षरा. ... ... ... ... .-06सप्तशती-इयं कवचार्गलाकीलकरहस्यत्रयसंपुटितास्ति । इयं
लघ्वक्षरायामविस्ताराप्यतिमनोहरा कौशेयपट्टबद्धा चिक्कण
पत्रैनाभिनवाक्षरैश्चाङ्किता. ... ... ... ... ४॥ समयोचितपद्यमालिका-प्रासङ्गिकश्लोकचरणान्तःपाति
श्लोकानां संग्रहः.... ... ... ... ... ... . 61 सारखतव्याकरणं पूर्वार्धम्-वस्त्रबद्धम्. ... ... . . सारस्वतव्याकरणं पूर्वार्धम्-पत्रमात्रबद्धम्. ... ....
..
116,
...
..
62
For Private And Personal Use Only