________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४३
श्लोकानुक्रमणिका योग्यकाले सुपात्राय ४.१३२ रे भद्र तरवोऽत्रैते १९.१७८ यो घातिकर्मनिर्मुक्तो १६.८५ रोगक्लेशदरिद्राद्या १७.१६ योजनग्रामसीमाद्यः १८.४८ रोगिणो रोगहीनाश्च १६.१२ योजनानां नवव्यासा २.५९ रोदनं चेति कुर्वाणा १२.७० यो देवेन्द्रनरेन्द्रवन्दित- १६.१८४ रौद्रकर्माशयोत्पन्नं ६.५० यो निहत्य महावीर्यः १.८ रौद्रध्यानेन मुक्त्वासून् ३.११४ यो बाल्येऽपिजगत्साररं १.५ रौद्रध्यानेन मृत्वेति १९.१६९ यो बाल्येऽपि सुसंयम १९.२५३
[ल] यो मुक्त्वा नरदेवजां ११.१३६
लक्षणं कीदृशं धर्मिणा- ८.३१ यो बिहायान्यकर्माणि ५.९२
लक्षयोजनमानो यः ३.१४३ यो वीरोऽङ्गिपितामहो ९.१४५
लक्ष्मणः कृष्ण एवात्र १८.११३ यो लोकत्रयतारणक- १४ १८५
लक्ष्म्याः पुञ्ज इवोद्भूत- ९.५९ यौवनस्था यतः केचिद् ११.१०
लभते परमानन्दं २.३५ यौवने तु महामण्डले- ५.४४
लभन्तेऽत्र यथा यक्षा १२.१०५ लभ्यते येन धर्मेण
लभ्यन्ते कर्मणा देव १६.१५ रक्ष्यन्ते ये शठैः प्राणा १९.१११ ललज्जिह्वाशतात्युग्रं १०.३० रत्नत्रयतपोबाणान् १९.२० ललाटं रुरुचे तस्य १०.४८ रत्नत्रयमहाबाण- १३.१०४ लसत्कान्तिहतध्वान्तं ८.६१ रत्नत्रयात्परो नान्यो १८.६
लसत्कान्ति महाकायं ७.६२ रत्नपीठत्रयाग्रस्थं १५.१८ लाभभोगोपभोगा १३.१३२ रत्नवृष्टि चकारोच्चैः ७.५० लिखन्ति ये ग्रन्थमिदं १९.२५९ रत्नाभरणनानाभा १४.९९ लोकयन्तो निरोपम्यं १५.३१ रत्नोपपादशिलान्तःस्थ ६.१०६ लोकस्त्रिधात्मको बोधि ११.४ रम्याः कल्पद्रुमास्तुङ्गाः१४.१२९
लोकाग्रेऽस्ति वियद्रत्न ११.१०९ रम्याः क्रीडाद्रयो यत्र १४.८७
लोकालोकनभोभेदा- १६.१३१ रसत्यागं तपो दध्या- १३.४३ लोकालोकप्रदेशे १६.१३५ रागद्वषादयो भावा ११.५०
लोके गुरू युवां यस्मात् ९.१०० रागादिदूषितेनैव १६.१४०
लोभिनां त्वं महालोभी १५.५७ रागाद्यै रागिणो यत्र ११.६४
[व] रागिणोऽणुभते ह्येक १६.१६५ राजतानि विराजन्ते १४.१३६ वक्तव्यं वचनं सत्यं ६.८ राजानो मौलिबद्धा ५.५१
वक्त-श्रोतृकथादीनां १.६२ राज्यलक्ष्मी सुखादीनि ११.१२
वचः सत्यं हितं सारं १८.४० राज्यं रजोनिभं नूनं ५.१००
वज्रसेनो नृपस्तस्य ४.१२२ रात्रौ चतुर्विधाहारं १८.६२
वदन्ति वेदिकादीना- १४.१४५ रुजादिभिः स साधूनां ६.८६ वधबन्धादयः पापात् १८.४३ रूपलावण्यतेजोङ्ग- ४.१२६
वनदेवाश्चरन्तीमे २.२४ रेजे तदम्भसा पूरः ९.२४ ।। वनयक्षी वसाम्यत्र १९.११६ रे दुष्ट मत्तपोमाहात्म्यात् ३.५४ वनवीथीमिमामन्त- १४.१४७
वनानां मध्यभागेषु १४.१०९ वनानां सर्वहानां १४.१४३ वनेचरपतिः काश्चित १३.८७ वन्दे जगत्त्रयीनाथं १७.१ वन्दे वीरं महावीरं ११.१ वपुरादेविदित्वेत्य ११.५३ वपुर्भगवतो दिव्यं ८.१०२ बरं प्राणपरित्यागो १९.११२ वरं व्याघ्रारिचौराहि- २.१३३ बरं हुताशने पातो २.१३२ वर्ततेऽत्र सदाप्येका ६.१२५ वर्णगन्धरसस्पर्श- १६.११६ वर्धमानलयः काश्चिद् ९.१३० वर्धमानश्रिया वर्ध- १.४ वर्षमानस्त्वमेवात्र १३.७९ वसन्ति तुङ्गसौधेषु २.६२ वसन्ति यत्र रागद्वेष- ११.५६ वसेद् व्याधाधिपस्तत्र २.१९ वस्त्राभरणमाल्यानि १२.९४ वस्त्रं विना समस्तानां १८.६६ वाञ्छन्ति सकला १७.१५४ वाणिज्याद्यखिलो निन्द्यो १८.६५ बात्सल्यं कुरुते धर्मों ४.१३६ वायुवेगा तयोर्जाता ३.७४ विकथालापवार्तादी ४.१०६ विकलामृतपञ्चे- १६.४६ विकृत्य स्थूलवेताल १३.६३ विक्रियद्धिमयं विक्रिय- १४.२० विक्षिप्तकरविक्षेपैः ९.१२५ विधातान्मदनाराते १२.११९ विचारविकलो योऽत्र १६.६७ विचित्राभरणः स्रग्भ- १०.७४ विचित्रमणिपुष्पैः विचिन्त्येति पदं त्यक्त्वा ५.१०५ विचिन्त्येति महाप्राज्ञः १०.१०४ बिचिन्त्येति स कालादि१५.११४ विचिन्त्येति स गत्वाशु १९.१३३ विचिन्त्येति समाहूय ३.३९ विचिन्त्येति हृदा धीमान् ४.१०३ विचिन्त्येत्यनु विज्ञाय १५.८३
For Private And Personal Use Only