________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
श्री-वीरवर्धमानचरिते
[क]
एकान्तान्धतमो हन्तु- ६.९२
कः सुहृत्परमः पुंसां ८.४३ एकेन समयेनैव १९.२३८ कल्पाद्याः प्राक्तनास्ते २.९६ का इमा ललिता देव्यो ६.१०९ एकैकस्यां दिशि ज्ञेयाः १४.११९ कटीतटे बबन्धास्य
काकमांसनिवृत्त्याप्ता- १९.११७ एकैकस्या हि देव्यः ६.१४३
कण्ठं सा मणिहारेण ९.५५ कातरत्वं च धीरत्वं १६.१८ एकोऽणुः सूक्ष्मसूक्ष्मः १६.१२०
कदलीगर्भसादृश्यं ७.३१ कातरत्वं प्रकुर्वन्ति १७.१७९ एको यः कुरुते पापं ११.३८
कदाचित्कानने तस्मिन् २.२० का त्वं वा हेतुना केन १९.११५ एको रोगादिभिस्तो ११.३६ कदाचिज्जलकेलीभिः: ८.१०
कानि पापस्य कर्तृणि ८.३२ एको हत्वा स्वकर्मारीन् ११.४२ कदाचित्तस्य संजाते १९.१०९
कानि सप्तव तत्त्वानि १५.१०६ कदाचित्तं मगैकस्य एतत्सर्वव्रतानां च १८.३९
४.६ कामिनी: कमनीयाङ्गाः १७.३५ एतद्दानं परं पुंसां १३.२८
कदाचिद् वृषभः स्वामी २.७२ ।। कायक्लेशं भजन्नेवं १३.४७ एतद्दुःखनिवारक
कनत्काञ्चनभृङ्गार- १५.३९ ।। कायप्रमाण आत्मायं १६.१०८ एतद्रत्नत्रयं सर्व १८.३० कनत्काञ्चनवर्णाभ- १०.२२
कायबन्दिगृहाज्जीवान् १६.१५१ एता द्वादश भावनां ११.१३४
कनत्स्वर्णमयैः कुम्भैः ९.१४ कायोऽयं केवलं पापी ११.५७ एतान् प्रक्षाल्य चिन्नीरात् ६.७७
कपिलादिस्वशिष्याणां २.१०३ कायोत्सर्गासनापन्नं १७.३१ एतान्यथ प्रतिबिम्बानि १५.१४२
कराभ्यां सुन्दरश्छि- १९.१७६ कायं मत्वा स्वकीयं ये १७.१२३
करोति जगदानन्दं एता वल्लभिका देव्य- ६.१३६
१.१८ कारयन्ति पशूनां ये १७.१०२
करोति तत्फलेनैव एता विभूतयो दिव्या ६.१४५
१९.१६६ कारयित्वा.बहून् तुङ्गान् ५.६६
करोति पञ्चभेदं एतास्ते निःस्पृहस्याष्ट-१५.१५८
६.४५ कारागारसमं गेहं १०.१०५ एते चतुर्णिकायेशाः १४.६४
करोति महती पूजां ५.१४२ कारितैनिजदेवीभिः १०.४५ एते तीर्थकराः ख्याता १.३५
कर्तव्यं मार्दवं दक्षः ६.६ कातिकाख्ये शुभे मासे १९.२३३ एते मुनीश्वरैः सेव्याः ११.७७
कर्मणां संवरो येषां ११.७८ कार्यों धर्मोऽत्र वृद्धत्वे ४.१०१ एतेषां निश्चयं कृत्वा १६.१९५
कर्म-नोकर्मणां कर्ता १६.१०६ काललब्ध्या मुदासाद्य १८.१३२ कर्ममल्लविजेतारं १.२९
कालशौकरिकोऽत्र एतेषां लक्षणं जातु १५.१०८
१९.१६२ कर्मभ्यः कर्मकार्येभ्यः १६.७८ एते सामानिका देवा ६.१२८
कालागुर्वादिसद्-द्रव्य- १५.४५ कर्माक्षेभ्योऽपरो वैरी १८.१० कालान्ते तत्फलेनासौ १९.१२६ एतदिशसंख्यानः १९.२२७ एतैः पञ्चशतैः शिष्यः १५.९५ कर्मागममहवारं
कालः स एव धन्योऽत्र १५.१५१ कर्माणि कर्मकार्याणि ११.४८ एतैर्भूतार्थनामौषैः १५.१४१
काव्यादि मंक्षु गत्वाहं १५.८६ कर्मारयोऽस्य भीत्या १३.१११ काव्यार्थेनात्र जायेता- १५.९० एतरष्टगुणैः कृत्वा ६.७१ .
कर्मारातिविजेतारं . एत्य तस्मादिहोत्पन्न- ४.२१ ।।
५.१ काश्चित्से तुङ्गहाग्रे ८.८
कत्रिवेण जीवानां ५.८३ काश्चिदैरावती पिण्डी- ९.१३१ एवं चतुरशीतिप्रमलेक्षा १६.५२ एवं बाह्यं स षड्भेदं
कलकण्ठाः सुमाङ्गल्य- ७.७१ काश्चिद्दिव्याः स्रजस्तस्यै ८.४ ६.४१
कलं गायन्ति किन्नर्यः ९.१२० काश्चिन्महानसे लग्नाः ८.३ एवं शेषवनेषु स्युः १४.११६ एवं सप्तवृषानीका १४.३६
कल्पकल्पातिगेष्वेव ११.१०४ काश्चिन्नृपात्मजा अन्या१८.१५१ एषां परिग्रहाणां च
कि ध्येयं धीमतां लोके ८.२६ कल्पवृक्षः सपुण्यानां १८.९२
१८.४६ एषान्तः परिषत्तेऽस्ति ६.१३१
कल्पशाखिभवै ना १५.४६ किन्तु तीर्थकरा एव १९.१७९ एहि ह्येहि जगत्स्वामिन् १०.४
कल्पाह्निपस्य शाखासु ९.१३२ किन्तु देव नियोगोऽयं १२.१२ कषायेन्द्रिययोगानां १७.२५ किन्तु देवा महान्तोऽत्र १९.१९३
कस्येदं सप्तधानीकं ६.११० किन्तु देहि भवद्भूति १५.१६७ ऐक्यं जानाति यो मुढः १६.७१ कः शत्रुविषयो योऽत्र ८.४४ किन्त्वहत्तीर्थमेवात्र १९.१८८ ऐशानेन्द्रोऽपि सानन्दं ९.९ . कः सुखी जगतां मध्ये ८.४० किन्नरः प्रथमश्चेन्द्रः १४.५९
For Private And Personal Use Only