________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
श्री-वीरवर्धमानचरिते
आर्या आर्यस्वभावेन १८.९३ आर्यिकाश्चन्दनाद्याःषट्१९.२१३ आरुरोह मुदा शक- १२.४४ आरुह्य शिविकां गत्वा २.७३ आशाक्षयकरं वृत्ति- ६.२४ आस्थानमण्डले चास्य १९.६६ आसाद्यानु निजं स्थानं ४.६५ आसां सन्त्यत्र प्रत्येक ६.१३५' आसीत्क्ष्मागुणेनासा- १३.५२
इच्छन्ति नाकिनो यस्या- २.६३ इतस्ततः स्वदोर्जाले ९.१३७ इति कुपथविपाकात २.१३६ इति कृत्वा स्तुति तस्य १३.८१ इति गार्हस्थ्यधर्मेण . १८.७३ इति चतुर्विधो बन्धो १६.१६६ इति क्षणक्षणोत्पन्नो १६.१६३ इति ज्ञात्वा दृढीकार्य १८.१३ इति तद्बोधनं श्रुत्वा १९.१९६ इति तद्वचनस्यान्ते १९.१७० इति तन्नियमं श्रुत्वा १९.११३ इति तन्वन् मुदात्मीयं ९.१२८ इति तत्प्रश्नतोऽवादी- ४.३८ इति तद्वचसा त्यक्त्वा २.३१ इति तद्वचसा भीता २.८९ इति तद्वाक्यमाकर्ण्य ४.९७ इति तदुर्वचः श्रुत्वा ३.५३ इति तत्सकथां श्रुत्वा १९.२०४ इति तत्सारमाङ्गल्य- ७.८६ इति तस्योक्तमाकर्ण्य १.२० इति ताभिः प्रयुक्तानां ८.५३ इति तेनोक्तसद्वाक्ये ३.८० इति तेपे चिरं वीरः १३.५१ इति दातगुणान् सप्त १३.२१ इति द्वादशकल्पेन्द्राः १४.४८ इति द्वादश भेदानि ६.५५ इति धर्मात्तचित्तोऽसौ ५.३० इति परमविभूत्या तीर्थ- ८.१२६ इति पापफलं ज्ञात्वा १७.२२
इति प्रश्नवशाद्देवो १६.२६ इतोऽस्मिन् भारते क्षेत्रे ४.३५ इति प्रार्थ्य तदादेशं ३.२५ इत्यत्र कालदोषेण १.५३ इति बर्हादिकेष्वेषु १४.१२२ इत्यनमहादिव्यैः १५.१९ इति भगवति वृत्ता १३.१३३ इत्यनासाद्य यं धर्म ११.३३ इति मत्वा क्वचित्पापं १०.९४ इत्यन्योन्यमहोवाचो १५.९८ इति मत्वा न कर्त्तव्यं २.१३५ इत्यन्यैश्च शिशुचेष्टोधैः १०.११ इति मत्वा बुधैः कार्यः ६.१५६ इत्यभिष्टुत्य गूढाङ्गी ८.८० इति मत्वा बुधैरादौ १८.१४३ इत्यभिष्टुत्य तो देवं ९.१०३ इति मत्वा स पापात्मा-१९.१६५ इत्यमा पुण्यपापाभ्यां १७.४४ इति मोहमहाराति १३.१२३ इत्यसो मार्गशीर्षस्य १२.९९ इति विगतविकाराः ११.१३४ इत्यमीषां च सम्यक् ७.१०४ इति विगतविकारो १२.१३९ इत्यसाधारणैर्दिव्यैः ९.५८ इति विबुधपतीड्यो १५.१७० इत्यस्य ध्वनिना चक्री ५.९४ इति विशदगिरासौ १७.२०८ इत्यसौ विविधं पुण्यं २.४६ इति वृषपरिपाकाद् १८.१६९ । इत्याख्याद्वयं कृत्वा ९.९० इति वृषपरिपाकादाप्य ६.१७४ इत्याख्यायादिमं तत्त्व १६.६५ इति लोकत्रयं ज्ञात्वा ११.१११ इत्यादिचिन्तमानस्य ६.११४ इति शक्रोक्तितः पूर्व १९.४६ ।। इत्यादिचिन्तनादाप्य ३.१२१ इति शिवगतिहेतून् १६.१८३
६.२८, ५.११, ३.१३ इति शुभपरिणामा- १०.१०६ इत्यादि चिन्तनात्प्राप्य१८.१४६ इति शुभपरिपाकान्नन्द-५.१४७
इत्यादि तद्वचः श्रव्यं १२.८४ इति श्रीजिनवक्त्वेन्दू- १८.१३१
इत्यादि तद्वचः श्रुत्वा ६.१४७ इति सकलसुयुक्त्या १.८६
इत्यादि चिन्तनोत्पन्न: ३.१३० इति संख्यान्विताः १९.२०९
इत्यादि निन्द्यकर्माणि १७.१४ इति संबोधनोपायः १९.१८९ इत्यादि परमान् भोगान् २.४८ इति सर्वपदार्थानां ४१.७६
इत्यादि परमाधारा- १२.४९ इति सुकृतविपाकात् ४.१४१
इत्यादिवचनालापैः १२.६७ इति सुकृतविपाकात्ताप ९.१४३
इत्यादिवचनस्तस्य १९.१८० इति सुचरणयोगाद् ३.१४९ इत्यादिवर्णनोपेत-२.५६, ७.१० इति सुचरणधर्माच्छम- ७.१२४ इत्यादिवर्णनोपेतं १४.२५ इति सूचरणयोगाच्छम-१९.२५० इत्यादिबहुधा जीव- १६.१४४ इति स्तुतिनमस्कार- १५.७४ इत्यादिविविधं ज्ञात्वा १७.४३ इति स्तवननमस्कार- १५.११६
इत्यादिविविधं पुण्यं ४.६६ इति स्तुत्वा जगन्नाथं १२.३३ इत्यादिविविधाचारैः ४.१३९
१५.७६, १९.९३ इत्यादिविविधाश्चर्य- ७.११५ इति स्तुत्वा तमभ्यय॑ १२.१३५
इत्यादिविविधं घोरं ३.१४० इति स्तुत्वा महावीरः १०.३७ इत्याद्यखिलसामग्री ११.११९ इति हेयमुपादेयं १७.५३ इत्याद्यनेकसंस्थानं १८.१२७ इतीष्टप्रार्थनां कृत्वा ९.८८ इत्याद्यन्यतरं घोरं ५.२१ इतोऽमुतः प्रधावन्ति १२.५५ इत्याद्यन्यतरं वस्तु ११.५१
For Private And Personal Use Only