________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ दशम अध्याय यह दसवां अध्ययन भी पहले नौ अध्ययनों की भाँति सुपात्रदान और संयमाराधन के परिणाम को हृदयंगम कराने के लिये रक धार्मिक कथासंदर्भ के रूप में अंकित किया गया है। इस अध्ययन में वर्णित हुए वरदत्तकुमार के जीवनवृत्तान्त का विवरण निम्नोक्त है
मूल--'दसमस्स उक्खेवो । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं साएयं णाम णगरं होत्था । उत्तरकुरू उज्जाणे । पासामियो जक्खो । मित्तणंदी राया। सिरीकन्तादेवी । वरदत्ते कुमारे । वरसेणापामोक्खाणं पंचदेवीसयाणं रायवरकन्नगाणं पाणिग्गहणं । तित्थगरागमणं । सावगधम्मं । पुन्वभवो । सयदुवारे णगरे । विमलवाहणे राया । धम्मरुई अणगारे पडिलाभिते । मणुस्साउए बद्ध । इहं उप्पन्ने । सेसं जहा सुवाहुस्स कुमारस्स । चिन्ता । जाव पव्वज्जा । कप्पंतरे । ततो जाव सव्वट्ठसिद्ध । ततो महाविदेहे जहा दिढपतिएणे जाव सिज्झिहिति ५ । एवं खलु जम्बू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमढे पएणते, त्ति बेमि । सेवं भंते !, सेवं भंते ! सुहविवागा।
। दसमं अज्झयणं समत्तं ॥ पदार्थ-दसमस्त-दशम अध्ययन का । उ वेवो-उत्क्षेप-प्रस्तावना पूर्ववत् जानना चाहिये । एवं खलु-इस प्रकार निश्चय ही । जंबू !--हे जम्बू ! । तेण कालेण-उस काल में। तेज समएण-उस समय में । सारयं--साकेत । णाम-नामक । णगर-नगर । हात्था—था । उत्तरकुरू-उत्तरकुरु नाम का। उजनाणे--उद्यान था, वहां । पासामि प्रो--पाशामृग नामक | जम्वो -यक्ष-यक्ष का यक्षायतन था। नित्तणदो-मित्रनन्दी । रापा-राजा था। सिरीकता--श्रीकान्ता नामक । देवी-देवी अर्थात् रानी थी। वरदत्त --वरदत्त नामक । कुमारे-कुमार था। वरसेनापामोक्खाण-वरसेनाप्रमुख । पंचदेवीसयाणं रायवरकन्नगाण --पांच सौ श्रेष्ठ राजकुमारियों का । पाणिग्गज--पाणिग्रहण -विवाह हुमा । तिस्थगरागमण-तीर्थकर महाराज का आगमन हुआ । सावगम्म-श्रावकधर्म का अंगीकार करना ।
(१) छाया-दशमस्योत्क्षेपः । एवं खलु जम्बू: ! तस्मिन् काले तस्मिन् समये साकेतं नाम नगरमभूत् । उत्तरकुरु उद्यानम् । पाशामृगो यक्षः । मित्रनन्दी राजा । श्रीकान्ता देवी । वरदत्त: कुमारः । वरसेनाप्रमुखाणां पंचदेवीशतानां राजवरकन्यकानां पाणिग्रहणं । तीर्थकरागमनम् । श्रावधम् । पूर्वभवः । शतदारं नगरम् । विमलवाहनो राजा । धर्मरुचिरनगार: प्रतिलाभित: । मनुष्यायुर्बद्धम् । इहोत्पन्नः। शेषं यथा सुबाहो: कुमारस्य चिन्ता । यावत् प्रवज्या ।कल्यान्तरे ततो यावत् सवार्थसिद्ध । ततो महाविदेहे यथा दृढप्रतिज्ञो यावत् सेत्स्यति ५ । एवं खलु जम्बू: ! श्रमणेण भगवता महावीरेण यावत् संप्राप्तेन सुखविपाकानां दशमत्य अध्ययनस्यायमर्थः प्रज्ञप्त: । इति ब्रवीमि । तदेवं भदन्त ! तदेव भदन्त !, सुखविवाका:।
॥ दशममध्ययन समाप्तम् ।।
For Private And Personal