________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४९०]
श्री विपाक सूत्र
नवम अध्याय
पंचमाइसयाई आमंतेति । तते णं तासि एगूणगाणं पंचएहं देवीसाणं एगृणगाई पंचमाइसयाई सीहसेणेणं रगणा आमंतियाई समाणाई सव्वालंकारविभूसिताई जहाविभवेणं जेणेव सुपइ गरे जेणेव सीहसेणे रोया तेणेव उवागच्छति । तते णं से सीहसेणे राया एगूणगाणं पंचदेवीसयाणं एगृणगाणं पंचमाइसयाणं कूडागारसालं श्रावसह दलयति । तते णं से सीहसेणे राया कोडवियपुरिसे सद्दावेति सद्दावित्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! विउलं असणं ४ उवणेह सुबहु, पुप्फवत्थगंधमल्लालंकारं च कूडागरसालं साहरह । तते णं ते कोड विया पुरिसा तहेब जाव साहरति । तते णं तासिं एगूण गाणं पंचएहं देवीसयाणं एगृणागाइ पंचमाइसयाई सव्वालंकारविभूसियाई तं विउलं असणं ४ सुरं च ६ प्रासादेमाणाई ४ गंधव्वेहि य नाडएहि य उवगिज्जमाणाई विहरन्ति । तते णं से सीहसेणे राया अड्ढरत्तकालसमयंसि बहुहिं पुरिसेहिं सद्धिं संपरिवुड़े जेणेव कूडागारसाला तेणेव उवागच्छति उवागच्छित्ता कूडागारसालाए दुवाराई पिहेति पिहित्ता कूडागारसालाए सवतो समंता अगणिकायं दलपति । तते णं तासिं एगण गाणं पंचएहं देवीसयाणं एगूणगाई पंचमाइसयाई सीहसेणेणं रगणा आलीवियाई समाणाई रोयमाणाई ३ अत्ताणाई असरणाई कालधम्मुणा संजुत्ताई। तते णं से सीहसेणे राया एयकम्मे ४ सुबह पावं कम्म समज्जिणिता चोचीसं वाससयाई परमाउं पालइचा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं वावोससागरोवट्टिइएसु नेरइएसु नेरइयत्ताए उववन्ने ।
पदार्थ-तते णं-तदनन्तर । से-वह । सीहसेणे राया-सिंहसेन राजा । अन्नया कयाइकिसी अन्य समय । एगूणगाणं-एक कम । पंचएहं देवीसयाणं-पांच सौ देवियों की। एगूणाई-एक कम । पंचमाइसयाई-पांच सौ माताओं को । आमंतेति-आमंत्रण देता है । तते गं-तदनन्तर । तासिं-उन । पगूणगाणं-एक कम । पंचएहं देवीसयाणं-पांच सौ देवियों की। एगृणगाई-एक कम । पंचमाइसयाई-पांच सौ माताएं । सोलणेणं-सिंहसेन । रराणा-राजा के द्वारा । अमंतियाई समारणाईश्रामत्रित की गई । जहाविभवेणं - यथाविभव अर्थात् अपने अपने वैभव के अनुसार । सव्वालंकारविभूसि. ताई-सर्व प्रकार के प्राभूषणों से अलंकृत हो कर । जेणेव-जहां । सुपइटे-सुप्रतिष्ठित । णगरे- नगर था। यूयं देवानुप्रिया: ! विपुलमशनं ४ उपनयत, सुबहु पुष्पवस्त्रगन्धमाल्यालंकार च कुटाकारशाला संहरत । ततस्ते कौटुम्बिकाः पुरुषास्तथैव यावत् संहरन्ति । ततस्तासामेकोनानां पञ्चानां देवीशतानामेकोनानि पश्चमातृशतानि सर्वालंकारविभूषितानि तद् विपुलमशनं ४ सुरां च ६ आस्वादयन्ति ४ गांधश्च नाटकैश्चोपगीयमानानि विहरन्ति । ततः स सिंहसेनो राजा अर्द्धरात्रिकालसमये बहभिः पुरुषैः साई संपरिवृतो यत्रैव कुटाकारशाला तगोपागच्छति उपागत्य कुटाकारशालायाः द्वाराणि पिदधाति पिधाय कुटाकारशालायाः सर्वत तः समन्ताद अग्निकार्य दापयति । ततस्तासामे कोनानां पञ्चानां देवीशतानामे कोनानि पञ्चमातृशतानि सिंहसेनेन राज्ञा अदीपितानि सन्ति रुदन्ति ३ अत्राणानि, अशरणानि कालधर्मेण संयुक्तानि । ततः स सिंहसेनो राजा एतत्कर्मा ४ सुबहु पापं कर्म समज्यं चतुस्त्रिंशतं वर्षशतानि परमाय : पालयित्वा कालमासे कालं कृत्वा षष्ठयां पृथिव्यामुत्कर्षेण बाविशतसागरोपस्थितिवेषु नैर यिवेषु नैररिकतयोपपन्नः ।
For Private And Personal