________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अष्टम अध्याय ।
हिन्दी भाषा टोका सहित ।
तलिए य भज्जिए य आहारेपाणस मछटए गनए लग्गे यावि होत्था । तत ण स सोरिए महयाए वेयणाए अभिभूते समाणे कोड बियपुरिस सदावेति सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुपिया! सोरियपुरे णगरे सिवाडग. जाव पहेसु महया महया सद्दणं उग्धं सेमाणा उग्घोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया ! सोरियस्स मच्छकंटए गलए लग्गे । तं जो णं इच्छति वेज्जो वा ६ सोरियमच्छिपस्स मच्छकंटयं गलाओ नीहरित्तए, तस्स णं सारिए विपुल अत्यसपयाणं दलपति । तते णं से काडु वियपुरिसा जाव उग्घासंति । ततो वहवे वज्जा य ६ इमं एयारूवं उग्घोसण उग्घोसिज्जमाण निसामति निसामित्ता जेणेव सोरियगिहे जेणेव सोरियमच्छंधे तेणेव उवागच्छंति उवाच्छित्ता वहहिं उप्पत्तियाहि य ४ बुद्धीहि परिणामेमाणा वमणेहि य छड्डणे हि य उवीलणेहि य कवलग्गाहेहि य सल्लुद्धरणेहि य विसल्लकरणेहि य इच्छंति सारियमच्छंधस्स पच्छकंटगं गलाओ नीहरित्तए, नो चेव णं संचाएंति नीहरित्तए वा विसोहित्तए वा। तते णं बहवे वेज्जा य ६ जाहे नो संचाएंति सोरियस्स मच्छकंटगं गलामो नीहरि गए वा विसोहित्तए वा ताहे संता ३ जामेव दिसं पाउन्भूता तामेव दिसं पडिगता । तते णं से सोरियमच्छंधे वेज्जपडियारनिविएणे तेणं महया दुक्खेण अभिभूते सुक्खे जाव विहरति । एवं खलु गोतमा ! सोरिए पुरा पोराणाणं जाव विहरति ।
पदार्थ-तते णं-तदनन्तर । तस्स- उस । सोरियदत्तस्स- शौरिकदत्त । मच्छधस्स - मत्स्यबंध-मच्छीमार के । अन्नया कयाइ-किसी अन्य समय । ते-उन । सोल्ले य-शूलाप्रोत करके पकाए हुए । तलिए-तले हुए। भज्जिए य-भूने हुए । मच्छे- मत्स्यमांसों का । श्राहारेमा. णस्स-आहार करते-भक्षण करते हुए के । गलए - गले-कण्ठ में। मच्छकंटए- मत्स्यकएटक-- मत्स्य का कांटा । लग्गे यावि होत्था - लग गया था । तते णं-तदनन्तर अर्थात् गले में कांटा लग जाने के अनन्तर । से- वह । महयाए-महती । वेयणाए वेदना से । अभिभते समाणे- अभिभूतव्याप्त हुअा। सोरिए-शौरिकदत्त । कोडुबियपुरिसे-कौटुम्बिक पुरुषों- अनुचरों को । सदावति सद्दावित्ता-बुलाता है, बुला कर । एवं वयासी-इस प्रकार कहता है । देवाणुप्पिया ! -हे भद्रपुरुषो !। तस्मै शौरिको विपुलमर्थसम्प्रदानं ददाति । ततस्ते कौटुम्बिकपुरुषाः यावदुद्घोषयन्ति । ततो बहवो वैद्याश्च ६ इमामेतद्रूपामुद्घोषणामुद्घोष्यमाणा निशमयन्ति निशम्य यत्रैव शौरिकगृहं यत्रैव शौरिको मत्स्यबन्धस्त. त्रैवोपागच्छन्ति उपागत्य बहुभिः औत्पातिकीभिश्च बुद्धिभिः परिणमयन्तः वमनैश्च छर्दनैश्च अवपीडनेश्व कव. लग्राहश्च शल्योद्धरणैश्च विशल्यकरणश्च इच्छन्ति शौरिकमत्स्यबंधस्य मत्स्यक्रएटकं गलाद निस्सारयितु, नो चैव संशक्नुवन्ति निस्सारयितु वा विशोधयितु वा। ततस्ते बह्वो वैद्याश्च ६ यदा नो संशक्नुवन्ति शौरिकस्य मत्स्यकण्टक गलाद् निस्सारयितु वा विशोधयितु वा. तदा श्रान्ताः ३ यस्या एव दिश; प्रादुर्भूतास्तामेव दिशं प्रतिगताः । ततः स शोरिको मत्स्यबंधो चै ग्रप्रतिकारनिर्विरणः तेन महता दु.खेनाभिभूतः शुष्को यावत् विहरति । एवं खलु गौतम ! शौरिक: पुरा पुराणानां यावत् विहरति ।
(१) निष्काशयितु विशोधयितु पूयाधपनेतुमित्यर्थः- वृत्तिकारः।
For Private And Personal