________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सप्तम अध्याय]
हिन्दी भाषा टीका सहित ।
[४०९
चाहिये । इस का भावार्थ निम्नोक्त है
पक्ष्म शब्द -अक्षिलोम अांख के वाल तथा सूत्र आदि का अल्पभाग एवं केश का अग्रभागइत्यादि अर्थों में प्रयुक्त होता है । पक्ष्म से युक्त पक्ष्मल कहलाता है, तब उक्त पद का - सुकोमल पचमल - रोम वाली सुगन्धित तथा कषायरंग से रंगी शाटिका . धोती के द्वारा यह अर्थ फलित होता है । तात्पर्य यह है कि जिस वस्त्र से देव की प्रतिमा को पोंछा गया था वह कषाय रंग का तथा बड़ा कोमल था, एवं उसमें से सुगन्ध श्रा रही थी ।
--तो ण जाव उवाइणति-- यहां पठित जाव-यावत् पद से पृष्ठ ३ ७ पर पढ़े गये -- अहं तुब्भं जायं दायं च भागं च अक्वयणिहिं च अणुवडढेस्लामि, त्ति कट्ट प्रोवाइयं- इन पदों का संसूचक है ।
इस प्रकार यक्षदेव की पूजा को समाप्त कर उस की मन्नत मानने के बाद यथासमय गंगादत्ता सेठानी को गस्थिति हुई, इत्यादि वर्णन निम्नोक्त सूत्र में किया जाता है.
मूल- तते णं से धन्नंतरी वेज्जे नतो नरगाओ अणंतरं उबट्टित्ता इहेव पाडलिसंडे णगरे गंगादलाए भारियाए कुच्छिसि पुत्तत्ताए उक्वन्ने । तते णं तीसे गंगादत्ताए भारियाए तिएहं मासाणं बहुपडि एणाणं अयमेयारूवे दोहले पाउब्भूते-धन्नाओ णं ताओ अम्पयाओ जाव फले, जाओ णं विउलं असणं ४ डबक्खडाति २ बहूहि मिन० जाव परिवडाओ तं विपुलं असणं ४ सुरं च ६ पुष्फ० जाव गहाय पाडलिसंडं णगरं मन्मंमज्मेणं पडिनिक्खमंति २ जेणेव पुक्खरिणी तेणेव उवागच्छन्ति २ पुक्खरिणिं ओगाहंति २ एहाया जाव पान्छिताओ तं विउलं असणं ४ वहणं मित्तनाति० सद्धि प्रासादेति ४ दोहलं विणेन्ति, एवं संपेहेति संपेहित्ता कल्लं जाव जलते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति २ सागरदत्तं सत्थवाहं एवं वयामी-धन्नाओ णं ताो जाव विणेति. तं इच्छा
(१) छाया-ततः स धन्वन्तरिः वैद्यः ततो नरकादनन्तरमुढत्येदेव पाटलिपंडे नगरे गंगादत्तायाः भार्यायाः कुक्षौ पुत्रतयोपपन्नः । ततस्तस्या गंगादत्ताया भार्यायास्त्रिषु मासेषु बहुपरिपूर्णेषु अयमेतद्पो दोहद: प्रादुभूत:-धन्यास्ता अम्बा यावत् फले, याः विपुलमशनं ४ उपस्कारयन्ति २ बहुभिः मित्र० यावत् परिवृताः तद् विपुलमशनं ४ सुरां च ६ पुष्प० यावद् गृहीत्वा पाटलिषंडाद् नगराद् मध्यमध्येन प्रतिनिष्कामन्ति २ यत्रैव पुष्करिणी तत्रैवोपागच्छति २ पुष्करिणीमवगाहन्ते २ स्नाता यावत् प्रायश्चित्ताः तद् विपुल मशनं ४ बहुभिः मित्रज्ञाति० साद्ध मास्वादयन्ति । दोहदं विनयन्ति, एवं संप्रेक्षते संप्रेक्ष्य कल्यं यावज्ज्वलति यत्रव सागरदत्त: सार्थवाहस्तत्रैवोपागच्छति २ सागरदत्तं सार्थवाहमेवमवादीत् –धन्यास्ताः यावद् विनयन्ति, तदिच्छामि यावद् विनेतुम् , तत: सागरदत्तः सार्थवाही गंगादत्ताया भार्या या एतमर्थमनुजानाति । ततः सा गंगादत्ता सागरदत्तेन सार्थवाहेनाभ्यनुज्ञाता सती विपुलमशनं ४ उपस्कारयति २ तद् विपुलमशनं ४ सुरां च ६ सबहु० पुष्प० परिग्राहयति २ बहुभिर्यावत् स्नाता कृत० यत्रैवोम्बरदत्तयक्षायतनं यावद् धूपं दहति २ यत्रैव पुष्करिणी तत्रैवोपागता । ततस्ता मित्र. यावद् महिला गंगादत्तां सार्थवाही सर्वालंकारविभूषितां कुर्वन्ति । तत: सा गंगादत्ता ताभिः मित्र. अन्याभिश्च बहुभिर्नगरमहिलाभि: सार्द्ध तद् विपुलमशनं ४ सुरां च ६ आस्वादयन्ती दोहदं विनयति २ यस्याः एव दिशाः प्रादुर्भता तामेव दिशं प्रतिगता । तत: सा गंगादत्ता भार्या संपूर्ण दोहदा ४ तं गर्भ सुखसुखेन परिवहति ।
For Private And Personal