________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०६]
श्री विशाक सूत्र
[ सप्तम अध्याय
णुगणाता समाणी सुबहु पुष्फ० मित्त० महिलाहिं सद्धि सातो गिहातो पडिणिक्खमति पांडनिक्खमिचा पालिसंडं णगरं मझमज्झेणं निग्गच्छइ निग्गच्छिचा जेणेत्र पुक्खरिणीए तीरे तेणेव उवागच्छति उवागच्छिता पुक्खरिणोए तारे सुबहु पुष्फवत्थगन्धमल्लालंकारं ठवेति ठवित्ता पुरिणि ओगाहेति श्रोगाहित्ता जलमज्जणं करेति, जलकिड्ड करेति करित्ता एहाया कयकोउयमंगला उल्लपड नाडिया पुचरिणोए पच्चुत्तरति पच्चुत्तरित्ता तं पुष्फ० गेएहति गरिहत्ता जेणेव उम्बरदत्तस्म जाखस्म जक्खायतणे तेणेव उवागच्छति उवागच्छित्ता उंवरदत्तस्स जक्खस्स आलोए पणामं करेति करिता लोपहत्थं पराप्नुसति परामुसित्ता उम्बरदत्तं जक्खं लोमहत्थएण पमज्जति पमज्जित्ता दगवाराए अम्मुक्खेति अमुक्खिता पम्हन० गायलट्टि श्रोलूहेति ओलूहित्ता सेयाइ वत्थाइ परिहेति परिहित्ता महम्हिं पुप्फारुहणं, वत्थारुहणं, गंधारुहणं, चुण्णाहणं करेति करित्ता धूवं डहति डहित्ता जाणुपायपडिया एवं वयासीजति णं अहं देवाणुप्पिया ! दारगं वा दा रिगं वा पयामि ता णं जाव उवाइणति उवाइणित्ता जामेव दिसं पाउब्भूता तामेव दिसं पड़िगता।
पदार्थ-तते णं - तदनन्तर । सा-वह । गंगादत्ता भारिया -- गंगादत्ता भार्या । सागरदत्तसथवाहेणं- सागरदत्त सार्थवाह से । एतमढें-इस प्रयोजन के लिये । अब्भणुराणाता समाणी-अभ्यनुज्ञात हुई अर्थात् आज्ञा प्राप्त करके । सुबहुं- बहुत से । पुष्फ०-पुष्प, वस्त्र, गन्ध-सुगन्धित द्रव्य, माला और अलंकार लेकर । मित्त - मित्रों, शातिजनों, निजकजनों, स्वजनों, सम्बन्धिजनों एवं परिजनों की। महिलाहिं-महिलाओं के । सद्धिं-साथ । साता-अपने । गिहातो-घर से। पडिणिक्वमति प. डिनिक्खमित्ता-निकलती है, निकल कर । पानिसंड-पाटलिपंड । णगरं-नगर के । मझमझेणंमध्यभाग से । निग्गच्छइ निग्गच्छित्ता-निकलती है, निकल कर । जेणेव-जहां पुक्खरिणीए -पुष्करिणी- बावड़ी का । तीरे- तट था। तेणेव- वहां पर । उवागच्छति उवागच्छित्ता-आजाती है,आकर । पक्परिणोए तीरे- पुष्करिणी के किनारे - तट पर । सुबहुँ - बहुत से। पुप्फवस्थगंधमल्वालंकारपुष्पों, वस्त्रों, गन्धों, मालाओं और अलकारों को। ठवेति ठविता-रख देती है, रख कर । पुक्खरिणिंबावड़ी में । ओगाहेति श्रोगाहित्ता-प्रवेश करती है, प्रवेश करके । जनमज्जणं-जलमज्जन -जल में गोते लगाना । करेति-करती है, तथा। ज तकिड्ड -जलक्रीड़ा । करेति-करती है। एहाया -स्नान किये हुए । कयको उयमंगला कौतुक - मस्तक पर तिलक तथा मांगलिक कृत्य करके। उल्लपड़साडिया-आद्र निर्गत्य पुष्करिण्यास्तीरं तत्रैवोपागच्छति उपागत्य पुष्करिण्यास्तीरे सुबहु पुष्पवस्त्रगंधमाल्यालंकारं स्थापयति स्थापयित्वा पुष्करिणीमवगाहते अवताह्य जलमजनं करोति, जलक्रीडां करोति कृत्वा स्नाता कृतकौतुकमंगला, श्रार्द्रपटशाटिका पुष्करिण्या: प्रत्यवतरति प्रत्यवतीर्य तं पुष्प० गृह्णाति गृहीत्वा यत्रैवोम्बरदत्तस्य यक्षस्य यक्षायतनं तत्रैवोपागच्छति उपागत्य उम्बरदत्तस्य यक्षस्यालोके प्रणाम करोति लोमहस्तं परामृशति परामृश्य उम्बरदत्तं यक्षं लोमहस्तेन प्रमार्टि प्रमार्य दकधारयाभ्युक्षति अभ्युक्ष्य पक्ष्मल० गात्रयष्टिमवरूक्षयति (शुष्कं करोति प्रोञ्छतीत्यर्थः) अवरूक्ष्म श्वेतानि वस्त्राणि परिधापयति परिधाप्य महाहं पुष्पारोहण, वस्त्रारोहणं, माल्यारोहणं, गन्धारोहणं, चूर्णारोहणं करोति कृत्वा धूपं दहति दग्ध्वा जानुपादपतिता एवमवादीत्-यद्यहं देवानुप्रियाः ! दारकं वा दारिका वा प्रजन्ये ततो यावदुपयाचति उपयाच्य यस्या एव दिशः प्रादुर्भूता तस्या एव दिश: प्रतिगता।
For Private And Personal