________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री विपाक सूत्र -
[ षष्ठ अध्याय
३५२ ]
पारदारिए य गंठिभेदेय रायावगारी य अणधारए य बालघाती य वीसंभघाती यजूतकारे य खंडपट्ट े य पुरिसेहिं गेरहावेति गेरहावेत्ता उत्तारणए पाडेति २ लोहदंडेय मुहं विहाडेति २ अप्पेगतिए तत्ततंबं पज्जेति अप्पेगतिए तउयं पज्जेति अप्पेगतिए सीसगं पज्जेति, अप्पगतिए कलकलं पज्जेति अप्पेगतिए खारतेल्लं पज्जेति । श्रप्पेगतियाणं तेणं चेत्र अभिसेगं कारेति । अप्पेगतिए उत्ताणे पाडेति २ श्रासमुक्तं पज्जेति, हत्थिमुत्तं पज्जेति जाव एलमुत्तं पज्जेति । पेगतिर हेड्डामुहे पाडेति २ घलघलस्स वम्मावेति २ अप्पेगतियाणं तेण
a rai दलयति । अप्पेगतिए हत्थ दुयाहिं बंधावे, अप्पेगतिए पाय दुयाहिं बन्धावेद, अप्पेगतिए हडिबंधणे करेति अप्पेगतिए नियलबंधणे करेति अप्पेगतिए संकोडियमोडियर करेति अप्पेगतिर संकलबंधणे करेति अप्पेगतिए हत्थछिन्नए करेति जाव सत्थोवाडिए करेति अप्पेगतिए वेणुलयाहि य जाव वायरासीहि य हणावेति । अंगतिए उत्ताराए कारवेति, उरे सिलं दलावेति २ लउलं छुभावेति २ पुरिसेहि उक्कं पावेति । अप्पेगतिए तंतीहि य जाव सुत्तरज्जूहि य हत्थेसु य पादेसु य बंधावेति २ अगसि उच्चूलं बोलगं पज्जेति । अप्पेगतिए असिपत्तेहि य जाव कलंबचीरपत्तेहि य पच्छावेति खारतेल्लेणं अभंगावेति अप्पेगतियाणं णिडालेसु य अवसु य कोप्परेसु य जागुसु य खलुसु य लोहकीलए य कडसक्कराओ य दवावेति, अलए भंजावेति I अप्पेगतियाणं सूईओ य दंभणाणि य हत्थंगुलियासु य पाथंगुलियासु य कोट्टिएहिंडावेति २ भूमिं कंड्यावेति । अप्पेगतियार्णा सत्थएहिं य जाव नहच्छेद एहि य गं पच्छावे, दब्भेहि य कुसेहि य उल्लचम्मेहि य वेढावेति, आयवंसि दलयति २ सुक्खे समाणे चड़चड़स्स उप्पाडेति । तते गं से दुज्जोहणे चारगपालए एयकम्मे ४ सुबहुं पावं कम्मं समज्जिणित्ता एगतीसं वाससताई परमाउं पालइत्ता कालमासे कालं किच्चा छट्ठी पुढवीए उक्कोसेणं बावीससागरोवमट्ठितिएस नेरइएस उन्ने ।
पदार्थ - तते गं - तदनन्तर । से- वह । दुज्जोहणे - दुर्योधन । चारगपाले - चारकपाल अर्थात् कारागृह का प्रधान अधिकारी - जेलर । सी हर हस्त - सिंहरथ । रराणो -- राजा के । बहवे अनेक ज्जुभिश्च हस्तेषु च पादेषु च बन्धयति २ अवटेऽवचूलं ब्रोडनं पाययति । अप्येकान सिपत्रश्च यावत् कदम्बचीरपत्रश्च प्रतक्षयति क्षारतैलेनाभ्यंगयति । अप्येकेषां ललाटेषु च अवटुषु च कूपरेषु च जानुषु च गुल्फेषु च लोहकीलकान् वंशशलाकांश्च दाभ्यति, 'लानि भंजयति ( प्रवेशयति ) । अप्येकेषां सूचीश्च दम्भनानि च हस्तांगुलिषु च पादांगुलिषु च कौटिल्यैराखोटयति २ भूमि कंडुयति । श्रप्येकेषां शस्त्रकैश्च यावत् नखच्छेदनैश्चांगं प्रतक्षयति । दर्भैश्च कुशैश्चार्द्रचर्मभिश्च वेष्टयति, श्रातपे दापयति, शुष्के सति चडचडमुत्पाटयति । ततः स दुर्योधनः चारकपालः एतत्कर्मा ४ सुबहु पापं कर्म समय एकत्रिंशतं वर्षशतानि परमायुः पलयित्वा कालमासे कालं कृत्वा षष्ठ्यां पृथिव्यामुत्कर्षेण द्वाविंशतिसागरोपमःस्थितिकेषु नैरयिकेषूपपन्नः ।
(१) अलानि भञ्जयति वृश्चिककण्टकान् शरीरे प्रवेशयतीत्यर्थः । (वृत्तिकारः )
For Private And Personal