________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२८८]
श्री वपाक सूत्र
[चतुर्थ अध्याय
वासे छगलपुरे णामं णगरे होत्था । तत्थ सीहगिरी णामं राया होत्था, महया० । तत्थ णं छगलपुरे णगरे छपिणए णामं छागलिए परिवसति, अड्ढे०, अहम्मिए जाव दुप्पड़ियाणंदे । तस्स णं छएिणयस्स छालियस्स वहवे अयाण य एलाण य रोज्माण य वसभाण य ससयाण य पसयाण य सूयराण य सिंघाण य हरिणाण य मऊराण य महिसाण य सतबद्धाणि य सहस्सबद्धाणि य जहाणि वाडगंसि सन्निरुद्धाई चिट्ठति । तत्थ बहवे पुरिसा दिएणभइभत्तवेयणा बहवे अए य जाव महिसे य सारक्खमाणा संगोवेमाणा चिट्ठति । अन्ने य से बहवे पुरिसा अयाण जाल महिसाण य गिर्हसि निरुद्धा चिट्ठति । अन्ने य से बहवे पुरिसा दिएण भतिभत्तवेयणा बहवे अए य जाच महिसे य सयए य सहस्सए जीविताओ ववरोति २ मंसाई कप्पणीकप्पियाई करेंति २ छरिणयस्स छागलियस्स उवणेति, अन्ने य से बहवे पुरिसा ताई वहुयाई अयमंसाइं जाव महिसमंसाई य तवएसु य कवल्लीसु य कंदसु - य भज्जणएमु य इंगालेसु य तलेंति य भज्जेंति य सोल्लिंति य तलंता य ३ रायमग्गसि वित्ति कप्पेमाणा विहरति । अप्पणा वि य णं से छरिणयए छागलिए तेहिं वहहिं अयमंसेहि य जाव महिसमंसेहि य सोल्लेहिं तलिएहिं सुरं च ५ आसेदेमाणे ४ विहरति । तते णं से छरिणए छागलिए एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहुं पावं कम्म कलिकलुसं समज्जिणिचा सत्तवाससयाई परमाउं पालइला कालमासे कालं किच्चा चउत्थीए पुढवीए उक्कोसेणं दससागरोवठितिएस णेरडएस
णेरइयत्ताए उववन्ने । छागलिकस्य बहूनि अजानां चैडानां च गवयानां च वृषभाणां च शशकानां च मृगशिशनां च शकराणां च सिंहानां च हरिणानां च मयूराणां च महिषाणां च शतबद्धानि च सहस्त्रबद्धानि च यथानि वाटके संनिरुद्धानि तिष्ठन्ति । तत्र बहवः पुरुषाः दत्तभृतिभक्तवेतना: बहूनजांश्च यावद् महिषांश्च संरक्षन्तः संगोपयन्तस्तिष्ठन्ति । अन्ये च तस्य बहवः पुरुषाः अजानां च यावद् महिषाणां च गृहे निरुद्धास्तिष्ठन्ति । अन्ये च तस्य बहवः पुरुषाः दत्तभृतिभक्तवेतना बहूनजांश्च यावद् महिषांश्च शतानि च सहस्राणि जीविताद् व्यपरोपयन्ति २ मांसानि कर्तनीकृत्तानि कुर्वन्ति २ छरिणकाय छागलि - कायोपनय न्त । अन्ये च तस्य बहवः पुरुषाः तानि अजमांसानि च यावद् महिषमांसानि च तवकेषु च कवल्लीषु च कन्दुषु च भर्जनकेषु च अंगारेष च तलंति च भृज्जति च पचन्ति च । तलन्तश्च ३ राजमार्गे वृत्तिं कल्पयन्तः विहरन्ति । आत्मनापि च स छरिणकः - छागलिकः तः बहुभिरजमांसैश्च पक्वैस्तलितेभृष्टः सुरां च ५ अास्वादयन् ४. विहरति । ततः स छरिणकः. छागलिकः एतत्कर्मा एतत् - प्रधानः एतद्विद्यः एतत्समाचारः सुबहु पापं. कर्म कलिकलुषं समय सप्तवर्षशतानि परमायुः पाल'यत्वा चतुर्थी पृथिव्यां उत्कर्षेण दशसागरोपमस्थितिकेष नरयिकेषु नेरयिकतयोपपन्नः ।
For Private And Personal