________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दूसरा अध्याय ]
हिन्दी भाषा टीका सहित।
[१७९
हिति ? कहिं उत्रवन्जिहिति ? गोतमा ! उझियए दारए पणवीसं वासाइपरमाउं पालइत्ता अज्जेब तिभागावसेसे दिवसे सूलभिन्ने कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढ़वीए णेरइयत्ताए उववजिहिति । से णं ततो अणंतर उव्वाट्टत्ता इहेव जम्बुद्दोवे दीवे भारहे बासे वेयड्ढगिरिपायमूले वानरकुलंसि वानरत्ताए उवर्वाजहिति । से णं तत्थ उम्मुक्कवालभावे तिरिय भोएसु मुच्छिते गिद्ध गड़िते अज्झाववन्ने जाते जाते वानरपेल्लए वहेहिति । तं एयकम्मे ४ कालमासे कालं किच्चा इहेव जंबुद्दीवे दावे भारडे वासे ईदपुरे नयरे गणिया-कुलंसि पुत्तचाए पच्चायाहिति । तते णं तं दारयं अम्मापियरो जायमेत्तयं वद्ध हिंति २ नपुसगकम्मं सिक्खावेहिति । तते णं तस्स दारगस्स अम्मापितरो निव्वत्तवारसाहस्स इमं एयारूवं णामधेज्जं करेहिति, होउ णं पियसेणे णाम णपुसए । तते णं से पिय सेणे णपुसते उम्मुक्कबाल भावे जोव्वणगभणप्पत्ते विएणायपरिणयमेने रूवेण य जोवणेण य लावएणेण य उक्किटु उक्किट्ठसरारे भविस्सति । तते णं से पियसेणे णपुसए इंदपुरे णगरे वहवे राईमर० जाव पभिइओ बहहिं विज्ञापयोगेहि य शूलभिन्नः कृतः सन् कालमासे कालं कृत्वा अस्यां रत्नप्रभायां पृथिव्यां नैरयिकतयोपपत्स्यते । स ततोऽनन्तरमुद वृत्येहैव जम्बूद्वीपे द्वीपे भारते वर्षे वैताढ्य गिरिपादमूले वानरकुले वानरतयोपपत्स्यते । स तत्रोन्मुक्तबालभा. वस्तिम्भोगेषु मूच्छितो गृद्धो ग्रथितोऽध्युपपन्नो जातान् जातान् वानरडिम्भान् हनिष्यति तद् एतत्कर्मा ४ कालमासे कालं कृत्वा इहैव जम्बूद्वीपे द्वीपे भारते वर्षे इन्द्रपुरे नगरे गणिका - कुले पुत्रतया प्रत्यायास्यति । ततस्तं दारकं अम्बापितरौ जातमात्रकं वर्द्धयिष्यत: वर्धयित्वा नपुंसककर्म शिक्षयिष्यतः । ततस्तस्य दारकस्य अम्बापितरौ निवृत्तद्वादशाहस्य इदमेतदरूपं नामधेयं करिष्यतः, भवतु प्रियसेनो नाम नपुसक: तत: सः प्रियसेनो नपुसकः उन्मुक्तबालभावो यौवन कमनुप्राप्तो विज्ञानपरिणतमात्रो रूपेण च यौवनेन च लावण्येन च उत्कृष्ट उत्कृष्टशरीरो भविष्यात । ततः सः प्रियसेनो नपुसक: इन्द्रपुरे नगरे बहून् राजेश्वर० यावत् प्रभृतीन् बहुभिश्च विद्या प्रयोगश्च मंत्रचूर्णैश्च हृदयोड्डायनैश्च निवनैश्च प्रस्नवनैश्च वशीकरणैश्च आभियोगिकैश्चाभियोज्य उदारान् मानण्यकान भोगभोगान मुंजानो विहरिष्यति । ततः सः प्रियसेनो नपुसक: 'एतत्कर्मा ४ सुबहु पापं कम समय एकविंश वर्षशतं परमायु: पालयित्वा कालमासे कालं कृत्वा अस्यां रत्नप्रभायां पृथिव्यां नैरयिकतयो पत्स्यते । ततः सरीसृपेषु, संसारस्तथैव यथा प्रथमो यावत् पृथिवी० । स ततोऽनन्तरमुद वृत्येहैव जम्बूद्वीपे द्वीपे भारते वर्षे चम्पायां नगर्या महिषतया प्रत्यायास्यति । स तत्रान्यदा कदाचित् गौष्ठिकेंर्जीविताद् व्यपरोपित: सन तत्रैव चम्मायां नगर्या श्रेष्ठिकुले पुत्रतया प्रत्यायास्यति । स तत्रोन्मुक्तबालभावस्तथारूपाणां स्थविराणामन्तिके केवलं बोहिं० अनगार० सौधर्मे कल्पे • य . प्रथमो यावदन्तं करिष्यतीति निक्षेपः ।
॥ द्वितीयमध्ययनं समाप्तम् ॥ १) -एतत्कर्मा-इस पद के आगे दिए गए चार के अंक से - एतत्प्रधानः, एतद्विद्यः, एतत्समुदाचारः-इन पदों का ग्रहण समझना । यही जिस का कर्म हो उसे एतत्कर्मा, यही कर्म जिस का प्रधान हो अर्थात् यही जिस के जीवन की साधना हो उसे एतत्प्रधान, यही जिस की विद्या विज्ञान हो उसे एतद्विद्य और यही जिस का समुदाचार-आचरण हो अर्थात् जिस के विश्वासानुसार यही सर्वोत्तम आचरण हो उसे एतत्समुदाचार कहते हैं ।।
For Private And Personal