________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दूसरा अध्याय
हिन्दी भाषा टीका सहित ।
[१४९
अब सूत्रकार उत्पला के गर्भ की स्थिति पूरी होने के बाद के वृत्तान्त का वण न करते हैं -
मूल--' तते णं सा उप्पला कूड़० अण्णया कयाती णवण्हं मामाणं पहुपडि पुण्णाण दारगं पयाता । तते णं तेणं दारएणं जायमेचणं चेव महया सद्दे णं विग्घु? विस्सरे आरसिते । तते णं तस्स दारगस्स प्रारसियस सोच्चा निसम्म हथियाउरे नगरे बहवे नगरगोरूबा जाव वसभा य भीया ४ उव्विग्गा सवो समंता विप्पलाइत्था। तते णं तस्स दारगस्स अम्मापियरे एयारूवं नामधेज्ज करेंति, जम्हा णं इमेणं दारएणं जायमेत्तणं चेव महया २ सद्दे णं विग्घु विस्सरे प्रारसिते । तते णं एयस्स दारगस्स आरसितसद्द सोच्चा निसम्म हस्थिणाउरे णगरे बहवे नगरगोरूवा य जाव भीया ४ सव्वतो समंता विप्पलाइत्था, तम्हा णं होउ अम्हं दारए गोत्तासए नामेणं । तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाव जाते यावि होत्था । तते णं से भीमे कूडग्गाहे अएणया कयाती कालधम्मुणा संजुत्ते । तते णं से गोत्तासे दारए वहणं मित्तणाइनियगसयणसंबंधिपरिजणेणं सद्धि संपरिबुडे रोप्रमाणे कंदमाणे विलवमाणे भोमस्स कूडग्गाहस्स नीहरणं करेति, करेत्ता बहूई लोइयमयकिच्चाई करोति ।
(१) छाया-ततः सा उत्पला कट० अन्यदा कदाचित् नवसु मासेसु बहुपरिपूर्णेषु दारक प्रजाता ततस्तेन दारकेण जातमात्रेणैव महता शब्देन 'विधुष्ट विस्वरमारसितम्। तत एतस्य दारकस्य श्रारसितशब्दं श्रुत्वा निशम्य हस्तिनापुरे. नगरे बहवो नगरगोरूपाश्च यावत् भीताः ४ उद्विग्ना सर्वतः समन्तात् विपलायांचक्रिरे, ततस्तस्य दारकस्याम्बापितरौ इदमेतद्रूपं नामधेयं कुरुतः, यस्माद् आवयोरनेन दारकेण जातमात्रेणेव महता २ शब्देन विघष्टं विस्वरमारसितम् , तत एतस्य दारकस्यारसितशब्दं श्रुत्वा निशम्य हस्तिनापुरे नगरे बहवो नगरगोरूपाश्च यावत् भीताः ४ सर्वतः समन्तात् विपलायां चक्रिरे, तस्माद् भवत्ववयोर्दारको गोत्रासो नाम्ना । ततः स गोत्रासो दारक: उन्मुक्तवालभावो यावत् जातश्चाप्यभवत् । तत: स भीमः कटग्राहोऽन्यदा कदावित् काल धर्मेण संयुक्तः । ततः स गोत्रासो दारको बहुना *मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनेन साई संपरिवृतो रुदन कन्दन विपलन भीमस्य कटग्राहस्य नीहरणं करोति । नीहरणं कृत्वा बहूनि लौकिक- मृतकृत्यानि करोति ।
(२) टीकाकार श्री अभयदेविसूरि "..--महया २ सइणं विग्घुढे विस्सरे प्रारसिते-" इस पाठ के स्थान पर --महया २ विग्घुढे चिच्चीसरे प्रारसिते --" ऐसा पाठ मानते हैं । इस पाठ की न्याख्या करते हुए वे लिखते हैं "-महया २ चिच्चो प्रारसिर -" महता महता चिच्चीत्येवं चीत्कारे णेत्यर्थः । “प्रारसिय" त्ति प्रारसितमारटितमित्यर्थः । अर्थात - उस बालक ने "चिच्ची" इत्वात्मक चीत्कार के द्वारा महान् शब्द किया ।
(१) विघुष्टं-चीत्कृतम् , विस्वर-कर्णकटुस्वरयुक्तम् , पारसितम्--कन्दितमिति भावः।
(२) मित्र, शाति आदि शब्दों को व्याख्या निम्नोक्त श्लोकों में वर्णित की गई है, जैसे किमिसयेगरूवं हियमुदिसइ पियं च वितणोइ । तुल्लायारवियारी सजाइवग्गी य सम्मया साई ।।
For Private And Personal