________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रथम अध्याय]
हिन्दी भाषा टीका सहित ।
एगन्ते उक्कुरुडियाए उज्झाहि । तते णं सा अम्मधाती मियाए देवीए तहत्ति एतमट्ठ पडिसुणेति २त्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ २ ता करयलपरिग्गहियं जाव एवं वयासी-एवं खलु मामी : मियादेवी नवण्हं जाव आगितिमिन, तते णं सा मियादेवी तं हूंडं अन्ध पासति २त्ता भीया ममं सद्दावेति २ त्ता एवं वणसी-ग़च्छह णं तुमं देवा० ! एयं दारगं एगते उक्कुडियाए उज्झाहि, तं सन्दिसह णं सामी ! तं दारगं अहं एगते उज्झामि उदाहु मा ?
__ पदार्थ-तते णं ---तदनन्तर । अराणया कयाती-अन्य किसी समय । सा मियादेवी - उसमृगादेवी ने । नवग्रहं मासाणं--नव मास। पडिपुराणाणं--परिपूर्ण होने पर । दारगं-बालक को। पयायाजन्म दिया जोकि --- । जातिअंधं-जन्म से अन्धा । जाव - यावत् । आगिति-मित-श्राकृति मात्र था। तते णं-तदनन्तर । सा मियादेवी- वह मृगादेवी । तं- उस । हुंडं- अव्यवस्थित अंगों वाले । जातिअंधं--जन्म से अंधे । दारयं-- बालक को पासति-देखती है । २त्ता- देख कर । भीया ४–भय को प्राप्त हुई, त्रास को प्राप्त हुई, उद्विग्नता एव व्याकुलता को प्राप्त हुई, और भयातिरेक से उस का शरीर काम्पने लग पड़ा । अम्माधाति-धाय माता को । सद्दावेति- बुलाती है। रत्ता-बुलाकर । एवं वयासी-इस प्रकार कहने लगी . देवा०! - हे देवानुप्रिये ! । तुम-तुम , गच्छह णं-जाओ। एयं दारगं - इस बालक को। एगते - एकान्त में । उक्कुडियाए - कूडा -- कचरा डालने की जगह पर । उज्माहि-फेक दो । तते णं-- तदनन्तर । सा-वह । अम्माधाती- धाय माता । मियार देवीए-मृगादेवी के । एलमट्ट- इस अर्थ-प्रयोजन को । तहत्ति-तथास्तु-बहुत अच्छा, इसप्रकार कह कर । पडिसुणेतिस्वीकार करती है । २त्ता- स्वीकार करके । जेणेव-जहां पर । विजए खत्तिर-विजय क्षत्रिय था ।तेणेव- वहां पर । उवागच्छति २त्ता-आती है, अाकर । करयलपरिग्गहियं- दोनों हाथ जोड़ कर । एवं वयासी-इस प्रकार बोलो । एवं खलु इस प्रकार निश्चय ही । सामी!.- हे स्वामिन् ! मियादेवी-- मृगादेवी ने । नवग्रहं - नौ मास पूरे होने पर जन्मान्ध । जाव-यावत् । आगितिमित्प्राकृति मात्र बालक को जन्म दिया है। तते णं- तदनन्तर । सा मियादेवी- वह मृगादेवी । तंयावत् प्राकृतिमात्रम् । ततः सा मृगादेवी तं दारकं हुण्डमन्धकरूपं पश्यति दृष्ट्वा भीता ४ अम्बाधात्रीं शब्दयति शब्दयत्विा एवमवादीत् गच्छ त्वं देवानुप्रिये ! एतं दारकं एकान्ते अशुचिराशौ उज्झ । ततः सा अम्बाधात्री मृगाया: देव्याः 'तथेति, एतमर्थ प्रतिशृणोति प्रतिश्रत्य यत्रैव विजय: क्षत्रियः तत्रैवोपागच्छति उपागत्य करतलपरिगृहीतं यावदेवमवदत्-एवं खलु स्वामिन् ! मृगादेवी नवसु यावदाकृतिमात्रम् , ततः सा मृगादेवी तं हुण्डमन्धं पश्यति दृष्ट्वा भीता ४ मां शब्दयति शब्दयित्वा एवमवदत्-गच्छ त्वं देवानुप्रिये ! एतं दारकं एकान्ते अशुचराशौ उज्झ १ तत् सन्दिशत स्वामिन् ! तं दारकं अहमेकान्ते उज्झामि उताहो मा ?
(१) "-करयल ...” इत्यत्र "करयलपरिग्गहियं दसणहं अंजलिं मत्यए कटु" इत्यादि दृश्यमिति वृत्तिकारः।
(१) भीता भययुक्ता भयजनक-विकृताकारदर्शनात् , इत्यत्र त्रस्ता, उद्विग्ना, संजातभया इत्येतानि पदान्यपि द्रष्टव्यानि । त्रस्ता–त्रासमुपगता, अयमस्माक कीदृशमशुभं विधास्यतीति चिन्तनात् । उद्विग्नाव्याकुला, कम्पमानहृदयेति यावत् । संजातभया-भयजनितकम्पेन प्रचलितगात्रेति भावः ।
For Private And Personal