________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
MKHERWHENEWHWEENEMINEKEERTHI
तेतिमनुष्यवागुरेवस गबंधनमिव सर्वतो भवनात्तया परिक्षिप्तोय:सतथाआसुरत्तेत्ति आशुशीघ्रं रुष्टः क्रोधेनविमोहितोय:सासुस्त्त * आसुरवा असुरसत्क कोपनं वारुणत्वादुक्तं भणितंयस्यस आसुरोक्त: 5ष्ट:रोषवान् कुविएत्ति मनसाकोपवान् चंडक्किएत्ति चंडिकि
तोदारुणोभूतोमिसिमिसौमाणेत्ति क्रोधञ्चालन्तिविलिंभिउडिणिडालेसादृत्ति त्रिवलीचकुटिलोचनविकारविशेषं ललाटेसंहृत्य विधायेति अवउडगबंधणंति अबकोट केनग्रीवाया:पश्चाद्भाग:नयनेन बंधनंयस्यसतथापुरापोराणाणं इत्यत्रयावत्करणात् दुच्चिन्नाणं
लाइजावविहरमाणंपासर आसुरुत्त तिवलिंभिउडिणिलाडेसाह उभियं दारयं पुरिसेहिं
गिराहावेइर अटिमुट्ठिजाणुकोप्परप्पहाणं संभग्गमहियमत्त करेइर अवउडगबंधएंकरेइर एएणं योबालककामध्वजा गणिकासंघाते उदारप्रधानयावत् भोगभोगवतोविचरे देखेदेखीने शीघ्रकोधेकरीमोहांधथको तथाक्रोधेकरीरु द्राकार त्रिणभकुटीक्रोधरेखानिलाडमस्तकचढावीने उमियावालकने पुरुषसेवकपासे ग्रहाव्योग्राहीने अस्थीमुष्ट करी गोडाढ़ौंच णकुहणीतिणप्रहारेकरी भाग्योमथ्योदहीनीपरे गात्रशरीरदूमकरकरीने पाछेवाहीवंधणकिधो एणेप्रकारेमारवानीयाज्ञादीधी
装器器器業業業养業叢叢叢器業業賺賺賺賺賺器
For Private and Personal Use Only