________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
紫器諾諾器器器器業器器器器器器蒸米蝶
पारविरलत्वानि विवराणियत्ति शेषजनविरक्षात् पडिजागरमाणेत्ति गवेषयन्चिति इमंचणंति इतच त्यर्थः एहायाइत्ययावत्कर णादिदंदृश्य कयवलिकम्मादेवतानां विहितवलिविधान: कयकोउयमंगलपायच्छित्ते कृतानिविहितानि कौतुकानिमषीपर्बादीनिमं गलानिचसिद्धार्थकदध्यक्षतादीनि प्रायच्छित्तानिच दुःस्वप्नादिप्रतिघातहेतुत्वेनावश्य करणीयत्वाद्येन सतथामणुमवागुरापरिक्वि
गहिरहस्मद्गंअणुप्मविसइर कामझियाएगणियाएसचिउरालाइजावविहर इमंचणंमित्तरा यागहाएजावकयवलिकम्माकयकोउयमंगलपायच्छितेसव्यालंकारविभूसिएमाणस्मवगुराएपरिखि
त्त जेणेवकामगणियाएगिहे तेणेवउवा०२ तत्थणंउभियएदारए कामज्भयाएगणियाएसचिउरा पांमीने कामझियागणिकानाघरमांहि एकांतछानोपे सेप्रवेशकरे करीनेकामध्वजागणिका संघाते उदारप्रधानभोगभोगवतोथको विचरेके एहवेअवसरेमिवराजामानकरी यावत्वलिकर्मकीधा अनेकौतुककीधामांगलिकनिमित्तअनेकप्रायश्चित्तलीधापके सर्वअलं कारग्रहिणातेणेविभषाकरीपहिरोने मनुष्यने परिवारवीश्योथको जिहांकांमध्वजागणिकानोवर तिहांआवेत्रावीने तिहांउन्कि
端端器業器業器需諾端端帶紫米米器架業
भाषा
For Private and Personal Use Only