________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
業業業業業業業霖業業業業蒸蒸業業業器
भुक्त्त भोजना करणाइलयलतयावुभुक्षायुक्तच बभुक्षाअतएवनिमांसाउभुग्गतिअवरुग्रामग्नमनोवृत्ति: उलग्गसरीराभग्नदेहाणि त्यतिगतकांति: दीणविमणत्तिदीनादैन्यवतीविमनाः शून्यचित्तादीणविमणेति कर्मधारयः दौणविमणवयणत्ति पाठान्तरंतत्रवि मनसइवविगतचेतसइववदनयस्याः सातथादीनाचासौ विमनोवदनाचेति समासः पंडुल्लयसुहीपांडुकितमुखी पांडरीभूतवदनेत्यर्थः उमंथियणवयणकमलेत्ति उतवियत्ति अधोमुखीकृतानिनयनवदनरूपाणि कमलानि ययासातथा उयसत्ति उहयमणसंकष्याविगत
दोहलंसिविणिज्नमाणंसि सुक्कामुक्खानिसाउलग्गाउलग्गसरौरा नित्तयादौणंचमणवयणा
पंडुल्ल इयमुहौइमंचणंभीमेकूडग्गाहे जेणेवउप्पलाकूडग्गाहणीए तेणेवउवा०२ उहयजावपासवर धन्य धन्य इमकरीनेमननेसंतापेलोहीसकोभोजनने अणकरवेकरीरहितहुतीगिलाणभागीमननी क्षुधाकांतसरिखीहतीमांस त्तिजीर्णनीपरिचितडयो जीर्णपरिंधरीरगलाणहुई शरीरनौकांतितेजरहित दोनत्तिकीड़ादिरहित मननेमुखदीनथया मुखे पाडुरीहईएतलेमुखवर्णपालथ्यो एणेअवसरेभीमकूड़ग्राही जिहांउपलानामाकूड़ग्राहिणी तिहांबावेमावीरने मार्तध्यानकरती
米米米米米米器業講講米米米米米米米米米
For Private and Personal Use Only