________________
Shri Mahavir Jain Aradhana Kendra
वि०टी०
७०
सूत्र
भाषा
*米米米米米米
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ककुदैः स्कन्धशिखारैः बेहे हियन्त्तिवहैः स्कन्धः कर्णादीनिव्यक्तानि कंवलेहियत्ति मात्राभि: सोल्लिएहियत्ति पक्कै तलिए हियत्तिलेहेम पक्कै भिज्जिएहियत्ति स्वष्टेः परिकखेहियन्ति स्वतः शोषमुपगतैः लावणिएडियन्ति लवणसंस्कृतेः सुरातंडुलधवादिकलोनिष्यन्नामधुं चमाक्षिकानिष्पन्न' मेरकंतालफल निष्यन्नं जातिश्चजातिकुसुमव मद्य मेव सौधुंच गुड़धातुकीसम्भवं प्रसन्नाद्राचादिद्रव्यजन्यामनः प्रस त्तिहेतुरिति यसाएमाथ्योउत्ति ईषत्स्वादयन्त्यो वहत्यजंत्यइक्षु खण्डादेरिव विसाएमापोउत्तिविशेषेण स्वादयन्त्योन चत्यजन्त्यः खर्ज रादेरिव परिभाएमाणीउत्तिददत्यः परिभुंजे मागणीउत्तिसर्वमुपभुंजाना अल्पमध्यपरित्यजन्त्यः सुकत्तिशुष्का शुष्के चशुष्कारुधिरक्षयात् सुरंचमह ं चमेगरं चजाइच सिधु चपसा च आसाएमाणीओ विसाएमाणीयोपरिभाएमाणी परिमाण दोहलविणज्ज' ति तंजायिणाहमविवद्ध गंणयरजावविणन्नामित्तिक द्रुतंसि
एतलेसेकौनेअग्निने तापेतथातावड़ा कर्कराकरीने सर्वसंस्कारलवण मरचादिसंयुक्तधवनीकालीनोनीपनो मद्यमधुताड़नाफलनोनी पनोकरगमेकहौये विशेषेआखादतीखातीहुई शालिसूपादिदेती ती सर्वथाप्रकारे भोगवतीच्ड' ती डोइलोखमनोर्थ संपूर्ण करती
For Private and Personal Use Only
米米米米米米米米米米米米米米米米米米