________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
XMMMMEREKKKKKAKEKENKHEWIKHE
कानि पुरापोराणाणं इत्यक्षरघटनापुराणानांजठराणांक टीभतानामित्यर्थः पुरापूर्वकालेदुचीर्णानां प्राणातिपातादिषु दुश्चरित हेतुकानांदुष्पड़िकंताणंति दुःशब्दोभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिनाअप्रतिकातांनां अनिवर्तितविपाकानामित्यर्थः पसभापति *
सित्ताअयमेयारूवे अज्झथिएपत्थोएचिंतौएमणोगएसंकप्म समुप्पज्जित्या अहोण इमेदारएपुरा पोराणाण'टुच्चिस्माण दुप्पडिकंताण असुभाण पावाण कडाणंकम्माण पावगंफलवित्तिविसेसंपञ्च
गम्भवमाणेबिहरणमेदिहाणरगावाणेरड्यावापच्चक्खं खल अर्थपुरिसे परयपडिरूवियंवेयवएई म्यभाये अध्यवसायपरिणामअभिलाषाई एकाश्रितचिंतामनोविकाररूप एहवोसंकल्पऊपनो महोएहवोविस्मयकरी एल्गापुत्व बालकपूर्वलेजन्मान्तरे पुराणाषणाकालनादुश्चौर्णप्राथातिपातादिकेकरीदुष्टपणेचाचया पशुभनाकारणएहवा पापकर्मनोविपाक कोधानानावरणादिककर्मनेहनो अशुभविपाकफलरूपत्तिहनोविशेष भोगवतोथको विचरले में नथीदौठा प्रत्यक्षभावेनारको वासानारकौनादु:खभोगवताधका दौठानथोपिण प्रत्यक्षनिचे एपुरुष नरकसरीपौवेदनाडु:खभोगवेछे मकहीने बगादेवीनेपले
KaM*EKHEKHEWIMREKENIWERENEKENENIWAMIN
भाषा
For Private and Personal Use Only