________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वि टो
तममा
* हेवामुणसमडेवा इत्यादिद्रष्टव्य ततोविणंतिततोपि अहिकडेवरादिगन्धादपि अणिहतराए चेवत्तिमणिष्टतरएवगंध इतिगम्यते * इच्यावत्कारणात् अकंततराए चेव अपीइतराएचेव अमानतराएचेवत्ति दृश्य एकार्थाश्च तेमुच्छिएइत्यत्नगढिएगिअनोवपन्ने इतिपदत्रयमन्यदृश्यमेकार्थान्येतानि चत्वार्यपीति अज्झथिएइत्यत्वचिंतिए कप्पिएपस्थि एमणोगए संकष्य इतिद्रष्टव्य एतान्यष्य कार्थि
एणंसेमियापुत्त दारएतस्मविपुलस्स असणपाणखाइममाइमस्मगंधेणंअभि णतं सिविपुलं ___ सणंटमुच्छिए तंविपुलं असणंठ पासएण आहारे खिप्पामेवविद्धंसेइर तत्रोपच्छापूयत्ताएसोणिय
त्तापरिणामेइ तंपियण पूयंचसोणियंच आहारेइतरण भगवोगोयमस्स तंमियापुत्तदारयंपा स्तीर्णप्रसनपाणखादमस्खादिमइत्यादि कनीगंधेकरी पौड्योथको तेविस्तीर्ण असनादिकनेविषेमू पाम्योछे तेविस्तीर्ण असनादिक४ मुखेकरीआहाराहारीने तत्कालविव'सबिनासपामेपामीनेतिवारपछीपरूपणेने तथासोणियलोहीपणेथईतेयाहारपरिणमे तेवलीपीरूअनेसोणितलोहीपणि पाहारेतिवारपछी भगवंतगोतमने तेसगापुत्वबालकने देखीने एतादृशरूपएहवोमनमांहिवरा
業業需業業諾業樂器業狀器業業
भाषा
For Private and Personal Use Only