________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
बिटी०
器器點器器器器端業樂器器樂器盤器潔器
नीतिपुनश्शकोमलंयत्कमलं तेनोपमाययोतीतथाताभ्यांहस्ताभ्यांग्रहीत्वाउत्मनिवेशितानिददतिसमुल्लापकान् सुमधुरान्थब्दत:पुन: पुन:मंजुलप्रभणितान् मंजुलानिकोमलानि प्रभणितानि भणनारंभायेषु तेतथातान् अपुबत्तिअविद्यमानपुण्यायत: अकयपुन्नात्ति अविहितपुण्या अथवाअपुन्नत्ति अपूर्णापूर्णमनोरथत्वात् एत्तोति एतेषां वालकचेष्टितानां एगयरमविएकतरमपि अन्यतरदपौति कल्ल इत्यत्वयावत्करणात् पाउप्यभायाएरयणीए फुल्ल प्पलकमलकोमलुमिल्लिए अपंडरेपभाएइत्यादिदृश्य उट्ठिएसहस्परस्मिमिदि णयरेतेयसाजलंते इत्येतदंतं तत्रप्रादुःप्रभातायां प्रकाशनप्रभातायां फुलं विकसितं यदुत्पलं पतस्य कमलस्य चहिरणस्यच कोमल
लकमलोअमेहिहत्थेहिंगिबिहउणउच्छगणिवेसियाई दितिसमुल्लावएसुमहुरेपुणोपुणणेमंजुलप्पभ
णिएअहम् अधणाअपुस्पाअकयपुरमाएत्तोएकतरमविणपत्तातंसेयंखलुममंकल्लंजावजलंतेसागरदत्तं बलीरलेतांमेहतासुकुमालकमलसरीखो हाथे ग्रहोपकड़ीने उत्मगखोलेवैसारे दीजे सकोमलवचनेकरीवाचामोठे वचनेकरीवली वलीसनेहवचने तथाकोमलवचनेवोले तेभणीहं अधन्यपुण्यरहितपुन्यकीधोनही एहमाहिपुत्रपुत्रीनपांमी तेमाट श्रेयनिश्चेमुझने
業業器需業業業業業業業樂業諾諾器器型
For Private and Personal Use Only