________________
Shri Mahavir Jain Aradhana Kendra
वि०टी०
१८२
स्त्र
भाषा
米米米米米米米米米米米米米米米米面
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्यानौत्यर्थःस्तनदुग्धलुब्धकानि यानिता नितथामधुरसमुल्लापकानि मन्मनप्रजल्पितानि स्तनमूलात्कचा देशभागमभिसरति मुग्धका णंसत्थवाहेणंसङ्घि ं बहुहिंवा साई उरालाई माणुस्वगाइ' भोगभोगाई भुजमाणेविहरद्र णोचवणं दारवादारियवा पयामितंधरपाडताच श्रमासं पुणा कयत्थाओ कयपुरमा श्रोकय लक्खणाओसुलद्धेणं तासिंम्प्रयाणं माणुस एजम्मजौवियफले जासिंमस्पणियगकुच्छिंसंभूयगा इथणदुद्दलुडगाद्रममणपयंपियातिं थणमूलकक्वदेस भागंश्रुतिसर माणगाइ मुगाई पुणोयकोम घाते घणावरमलगे उराला प्रधान मनुष्य संबंधीया भोग भोगवतोय की विचरेके प्रवर्त्ते नहीडं बालकबालिका जनम्यानही तेधन्य तेवालकनीमाता संपूर्णपुन्यकीधो वस्त्रादिकेकरीकीधा सर्व प्रयोजन तेणे जन्मांतरतेणे कीधारतापुन्यकीधा सर्वफलनीसंपदानालच गाभलुंलाधोमनुष्यजन्म तेपुत्त्रनीमाताये मनुष्यजन्मनोचनेमनुष्यजीवतव्यनोफलहूई समानुंजे माताने आपणीकूखनापोतानाबालक आणायणनादूधनालोभी सुमणावचनबोलतां मुमणाटाकरे स्तनसमीपेकक्ष देशेभागका क्षप्रदेशधावे ऊतरताखोलाथकी मुग्धस्त्री
For Private and Personal Use Only
米米米米米米米米米米米