________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वि टी.
器諜業养業業業業業業業業器業業業亲
हियाणं छिन्त्रास्तादिषुभिन्नानासिकादिषु बाहिरादिहियत्ति नगरादे ह्याःकृताः अथवाहिरत्तिबाह्याखाचारपरिन थाद्वि
शिष्टजनवहिवर्तिनः अहियत्तिअहिताग्रामादिदाहकत्वादतो हंइस्ततस्तेषां कुडंगवंशादिगहनं तहद्योदुर्गमत्वेनरक्षार्थमात्रणीयत्व * साधात्मतथा उबीलेमाणेत्तिउपौडयन् विधम्ममाणेत्तिविधर्मयन् विगतधर्मकुर्वन् अर्थापहारोहिदानादिधर्माभाव: स्यादेवेति * तज्जमाणेत्तितर्जन् चास्यसिरे इत्यादिभणत: तालेमाणेत्तिताड़यन् कशादिधातैः णिच्छाणति प्राकृतत्वान्त्रिस्थानंस्थानवर्जितंनिव
खंडप्पट्टाणयअमसिंचबहुणं किणभिपवाहिराहियाणं कुडंगयाविहोत्था तएणविजयचोरसेणा
वइपुरिमतालस्मणयरस्मउत्तरपुरथिमिल्ल जणवयंबहुहिंगामधाएहियणयरघाएहिय गोग्गहणेहि नेराईवलीजेलोक छेद्याहस्तादिकभेद्यानासिकादिकनगरादिकथौवाहिरकीधानेएसर्वनेबंसजालसरीखोरखवालतोडतोतिवारपछी विजयचोरसेनापतिमेनानोनायक पुरिमतालनगरथको ईशानकूणेजनपददेसछेतेहनाघणागांमनेघातकरेनगरनौघातकरे गायने * ग्रहवेलेई ने आवेवंदौग्रहवेझालौआणेवाटपाड़वे सत्यवाड़ालूरे खातरखणवेकरीलोकनपीड़ाउपजावतो विध्वंसतोलोकनीवस्तुलेतो
需諾牆驚業業業業業業茉縣器端器
भाषा
For Private and Personal Use Only