________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विटी
KIKIWREMERIKE
सूत्र
業業業兼差兼業辈業業業業業养業养器器業养等
* ट्ठिपढममल्ल असियष्टिः खङ्गलतातस्यां प्रथमयाद्यःप्रधानइत्यर्थः मल्लोयोवाय:सतथा आहेवच्च तियधिपतिकर्मयावत्करणात् पोरेव * सामित्त भट्टितंगणाईसरसेणावच्चंति दृश्य व्याख्याचपूर्ववत्गंठिभेयगाणयत्ति घुघुरादिनाथौंविंदंति तेग्रंथिभेदकासंधिय
गाणययेभित्तिसंधौन्भिदंतितेसंधिभेदगा खंडपट्टाणयत्ति खंडोअपरिपूर्ण:पःपरिधानपट्टोयेषांते ताभिव्यसनाभिभूततयापरि पूर्णपरिधानांप्राप्तास्तेखंडपट्टाः हा तकारादयः अन्यायव्यवहारिण:इत्यन्ये धू इत्यपि एंडपाडयाणक्वचिदितिछिन्नभिन्नवाहिरा
रेसाहस्सिएसहवेहीअसिलडिपढममल्ल सेणं तत्थसालाडवीचोरपल्लोएपंचण्हंचोरसयाणंबाहेवच्चं
जावविहरइतएणंसेविजएचोरसेणावईबहुणंचोराणयपारदारियाणय गंठिभयाणयसंधिछयाणय हसीकाकार्यकरिवाने सब्दवेधीखड़गपने लष्टितेणेकरी प्रथमप्रधानयोधपकेघाडूमारे तेतिहासालाटवी चोरपल्लीनेविषे पांचमे * चोरनोअधिपतिपणोकरतोथको यावत्विचरेके तिवारपछी विजयचोरसेनानोपतिनायक घणाचोरतेसामान्यवस्तुग्राही परस्त्री । लंपटनेराखे गांठदौलीयेषधरादिकसो घरनीसंधिभौतिविदारीने लीयेएतलेखानदालिनेयेपाटोपगादिकेवांधौलोकनेठगेवर्तवतत्र
EMEWATER*#*#*#*
UTET
For Private and Personal Use Only