________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
E
業兼職漲漲漲漲养業業業繼兼業業業兼器
नश्यतानराणांमार्गभूता:खंडयो अपहाराणि ययां अनेकखंडीति विदिजणदिन्ननिग्गमष्यवेसाविदितानामेव प्रत्यभिज्ञातांनांज नानादत्तोनिर्गम: प्रवेशश्चयस्यां सातथा सुबहु यस्मविकुवियजणस्म दुप्प वेसायाविहोत्या सुबहोरपिव्यक्तविजयजणस्मविमोच्याबन कलोकस्य दुःप्रधसाचाप्यभवत् अधम्मिएत्ति अधर्मेण चरतीत्यधर्मिक: यावत्करणात् अधम्मिद्वेत्ति अतिगयेननिर्धर्मः अधर्मिष्टोनि स्त्रिशकर्मकारित्वात् अधम्मक्खाईअधर्ममाख्यातुशीलं यस्यसतथा अधम्माणुए अधर्मकर्तव्य अनुज्ञातुमोदनं यस्यासावधर्मानुजः
रपरिक्खित्ताकिणसेलविसमप्पवायफरिहोवगूढा अम्भिंतरपाणीयासदुल्लभजलपरंताअणेगखंडी विदितजणदिमणिग्गममवेसासुबहुयस्मविकूवियस्मजणस्मदुप्पवेसायाविहोत्थातत्थणंसालाडवीएचो द्योपर्वततेहनेअंतरेविषमप्रपातग खाड़तेहजखाई तेणेकरीप्रगढ़वीटौंछे अभितरकहतांमाहिसुलभ वाहिरपाणीदुर्लभअनेरा * आवेतेहनेगवेषतापिणनलाभे अनेकघणीनासिवानीमेरीअपहार तिहांजाणीताजणनेनीकलवापेसवाद्य अनेराने पेसवानद्य अति हीषणोकोपवंतजनबाहिरलोलोकपेसीनसकेएहवीहंती तिहांसालाटवीचोरपल्लीनेविषेविजयनामाचोरमेनामेवसेकेअधर्मेजचाले
器業兼养業業業職業鬆滌器鬆滌業蒸蒸業
For Private and Personal Use Only