________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
K
विल्टो
器業業器諜諜諜諜器器需羔器業辦業蒸業
* माणप्रकारेणार्थ: प्रचप्तःखलवाक्यालंकारे जंबुत्तिमामंत्रणेदेसम तेत्ति मंडलप्रांतेविसमदुगिरिकंदरेकोलंबसन्निविट्ठाविषमयगिरेः कंदरंकुहरंतस्य य:कोलंब:प्रांतस्तस्य सन्निविष्टासन्निवेशिता यासातथा कोलंबोहिलोके अवनतं वृक्षशाखाग्रमुच्यते इहोपचारतः कन्दरंप्राप्नः कोलंबोव्याख्यात: वसीकलंकपागारपरिक्वित्ता वंशीकलंकावंशजालीमयोटत्तिः सैवप्राकारस्तेन परिक्षिप्तावेष्टिताया सातथा छिन्नसेलविसमष्यवायफरिहोवगढ़ाचित्रो विभक्तोवयवांतरापेक्षायाय: शैलस्तस्यसंबंधिनो येविषमप्रपातागर्ता:तएवपरि खातयोपगूढावेष्टितावासातथा अम्भितरपाणीयत्ति व्यक्त सुदुल्लभजलपेरंतामुष्ट दुर्लभंजलंपर्यंतेयस्या:सायथा अणेगखंडीअनेकानां
रिमतालेमहब्बलेणामंरायाहोत्था तत्थणंपुरिमतालस्मनगरस्मउत्तरपुरच्छिमेदिसिभाएदेसप्पंतत्र डवीसंसयाएत्थणसालाड़ीणामंचोरपल्लीहोत्थाविसमगिरिकंदरकोलंबसणि विठ्ठावंसीकलंकपागा
器需繼諾諾諾諾講業諜諜諧器諜業業
भाषा
तालनगरथको उत्तरपूर्वनेविचालेईशांनकूणे देशमांडलानेछेहड़े अटवीधाश्रीअटवीमध्यइत्यर्थ:इहांसालाटवीएस नामेचोरपल्ली नोस्थानकडं तो विषमगिरिपर्वतनो कुहरतेहनाकंदरगुफा प्रांतछहडोतिहांपल्लीनिवेसीछे वंसजालनोगढ़फिरतोचौफेरवीटीछेके
For Private and Personal Use Only