SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. Auf Personen 307 kunthās te 'pi Vrhaspati-prabhrtayo yasmin bhavanti dhruvam tasmin devi tava śruti-vyatikare mandā narāḥ ke vayam tad-vāk-cāpalam etad aśrutavatām asmākam amva tvayā kşantavyam mukharatva-kāranam asau yenatibhakti-grahah (31) iti Srutadevatāstutih kytiḥ śrī-Padmanandinah (14) 624 Ms. or. fol. 2502 Zur Beschreibung der Hs. vgl. 164. 3) Bl. 16' bis 17: A śādhara: Sarasvatistuti. Sanskrit. Digambara-Werk. Verf. nach Strophe ga. Anfang: bodhena sphuratā citā 'py acalayā sūksmā vikalp'atmanā paśyantā śruti-gamya-vāgja-vapuşā yā 'visvari-madhyamā tām citr'ātma-samasta-vastu-visadônmesônmisaj-jyotişām sabda-vrahma-lasat-paräpara-kalām Vrāhmi stumas tvā 'njasā (1) Hs,: gamyatajjava', yavaisvarī. Ende: cancac-candra-rucam kalāpi-gamanām yaḥ pundarik'āsanām samjnānábhaya-pustakaksa-valaya-prāvāra-rajy-ujjvalām tvām adhyeti Sarasvati trinayanām vrāhme muhürtte sadā vyāpt'āsādhara-kirttir astu sumahā-vidyaḥ sa vandyah satām (9) iti Sarasvatistuti. 625 Ms. or. fol. 2076 Zur Beschreibung der Hs. vgl. 1077. 2) Bl. 13: Padmarāja: Bhagavadvāņigita. Gujarati. Ein Padmaraja war der Lehrer Jnanatilakas (samvat 1660 (16041), Peterson III, App., S. 223f. Anfang: rāga sāranga dhāla nanadala ri vāmni taü vīra tihāmrī tribhuvana jana mohana gārī jina-vara vāmni be (1) vā mnī tau saba hi suhāmņi śrava na kum amrta samāmni jio vāmni taü ghana jima gājai bahu-rāga jugati kari chäjaï (2) jio Ende: ramni taü isa rasālā rījhai saba bāla gopālā jio ina vāmni to koi na tolai śri-Padamarāja ima bolaï (6) jzo iti sri-Bhagadrāmạigitam. For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy