SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. Auf Personen 297 vācām Pira jin'eśvarasya nicayā sad-dharma-kalpadrumól läsa-prinita-mukti-yauvana-bharā praudha-sprhaḥ prāninam (1) dāne kalpatarur, gabhirima-gune ratn'ākaraś, candramă saumyatve, pratipanna-niscalatayā cintamanir nirmalah, láranye madano 'yam eva madanas, citram pavitram punar yaj jain'eśvara-sāsanasya kurute nityotsavām unnatim (2) aho bhavyäh srnuta tavat sakala-kala-kalā pa-kautuhalita-citta-vyttayaḥ kamcanapi suhydaya-hydaya-raśīkarana-lālasa-prāptávasaram era śrīman-Mahavira-janmabhişeka-kalasam (3) ārāma-mandira vāvi sundara tunga-torana ramma pāyāra jinahara kūva saravara sagga jina vāşamma tihi kundala jhalakati neura salakati hāra lahakati nāri tahi dasa tiga jaradi boriyā radi rayana kancana phāra (4) Ende: ima Indu milahuni kalasa bharuhani surabhi nirahi bhariala tă aneka-mangala tittha karahuņi Vīra jananai amppiu tā sayala sura-vara thāmi pahutala ranga jagi thira thappiu (17) tā vādiya Dera suri pāya panamavi anaï Punyadeva-sūri tà chandi agami takki sundara suguru Rāmacandra-süri tā Jayamangala-sūri bolaž Mahāvīra abhiseu tā kanaya kalasihi nharau bhaviyā pūjaü eha ji deva (18) iti sri-Mahāvīrakalasah. Hs.: (18) Jayayamangala. 603 Ms. or. 8° 511 Zur Beschreibung der Hs. vgl. 325. 2) Bl. 2 bis 3: Jayamangala : Mahavira kalasa. Sanskrit und Gujarati. Anfang: sarva ni kalasa āpavā ni e vidhih. śreyaḥ . . . (vgl. 602)... unnatim (2) Hs.: (2) lavanye madanaḥ sa eva jayatāc citram caritram yato. aho bhavyāḥ ... kalasam (3) ārāma-mandira vāvi sundara tunga-torana ramma pāyāra jinahara kūva saratara sagga jina vākhamma kundala jhalakati neura salakati hāra lahakati nāri jahim disa tiga javadi boriyā vadi rayana kancana phāri (4) Ende: ima Inda milihuni kalasa bharahūni surabhi nirahim bhariyalā siri Vira nähaham Meru macchaha jhimijnimi ramijhami nhaviyalā tā aneka-mangala tittha karihuni Vira janani appiu tă sayala sura-vara thāna pahotali rangi jagi thira thappiu (14) For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy