SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 282 E. Hymnus 568 Ms. or. fol. 1733 Akz.-Nr 1892. 458. 18 Bl. 25,9 x 11,9 cm. (andere Hand:) Sri-Vijayadeva. sür'iśvara tat-pattalamkāra -hara-sabha - śpngāra - sri - Vijayasimha-sūr'iśvara-sis ya-muni. Mativijayena likhitam sri-Rājanagare 8. 1712 varṣe vaisāşa sudi 7 dine. Oben und unten je 8 oder 7 Zeilen, Mittelteil frei. Bl. 189 unten die Prasasti — von anderer Hand. Māņikyacandra:Kalyāṇamandirastotravștti. Sanskrit. (700) Granthas. Anfang Bl. 1: Raivatâdri-siras-cūlāmanim Nemim jinôttamam pranamya parayā bhaktyā smytvā vāg-adhidevatām (1) Kalyānamandirastotra-viurtim śiśu-bodhinim kurve vãkyókti-samyuktām samāsa-krta-vistarām (2) yugmam kalyānéti aham eşaḥ Siddhasenah kavis tasya tīrth'eśvarasya kila iti satye samstavanam karisye . ... Ende Bl. 18': Kumudacandra iti-višeşanena kavină śri-Siddhasenena dikşā-samaye śri-Vyddhavādi-sūri-sva-guru-dattam Kumudacandra iti nāmapi jnăpitam. iti catvārimsatta makāvyártha-dipikā (44) yugmam arthataḥ (x) śrī-Gautamasyöpamitim dadhānāḥ sauhityataḥ sad-vidhi-sävadhānāḥ jayanti candrā iva saumyabhājaḥ śri-vācakêndrā guru-Sānticandrāḥ (1) teşām vineyā budha-Ratnacandrāḥ samasta-śāstrâmbudhi-candrabhāsaḥ adhyapitáneka-vineya-mukhyāḥ śānta-prakrtyáśvina-candra-tulyāḥ (2) teşām prasādāt samavāpta-vidyo Mānikyacandro vivrtim cakāra śri-Siddhasenasya kaver vilāsakāvyasya Pārsv'āpta-vara-stavasya (3) iti śrī-Kalyānamandirastotram sampūrņamm vrtti. 569 Ms. or. fol. 2586 Akz.-Nr 1897. 105. 6 Bl. (1 und 5 fehlen). 26,4 x 10,8 cm. Undatiert. Altere Schrift. 16 Zeilen. Rāmacandra: Kumâravihāraśataka. Sanskrit. 286 Granthas. Stotra auf Pārsva und einen von Kumārapāla für ihn gebauten Tempel. Verf. samvat 1145—1229 [1089—1173] (Klatt). Bl. 2: madhyam cirena khalu yasya visanti mugdhāḥ (20) viśvam nirdoşa-satkam kim api vidadhato deva-devasya pādan aślisyan bāhya-bhitti-pratihati-valana-prāpta-madhyaiḥ karágraih enām kas tyakta-sankah patati mani-bhuvi prānganasya kşapāyām prāpta-praudhim kalankam vighatayitumană yatra bimba-cchalena (21) - For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy