SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2. Dialektik 357 Ende Bl. 154/16: sampurn'ātma-sakti prāgbhāra-laksanam sukham anubhavan siddhyati sādhu ananta-kälam tiştate param'alma iti etat karyam saria-bhavyānām. gacche sri-Kotik'ākhye visada-Kharatare jnāna-pätrā mahāntaḥ suri-sri-Jainacandra-gurutara-gunabhrc-chisya mukhyā vinitāḥ śrimat-punya-pradhānāḥ sumati-jalanidheh pathasah Sādhurangāļ tac-chisyāḥ pāțhakendrāḥ śruta-rasa-rasikāḥ Rājasārā mnunindraḥ (1) tac-caranambuja-sera-linaḥ śri-J nánadharma-dharmadharah tac-chisyāh pathakotiama-Dipakacandräh śruta-rasaināh (2) Nayacakta-leśam etat teşām šisyena Detacandrena sta-parátabodhanúrtham krttin sad-abh yāsa-zradky-arthan (3) ...(4) iti sri-Nayacakrariraranam sampürnam. 715 Ms. or. lol. 2519 Akz.-Nr 1390. 258. 9 Bl. 26,9 x 12.1 ch. s. [1]951 phågona buda I. 15 Zeilen. Yasovijaya: Naya pradipa... Sarga. Sanskrit. (300) Granthas. Gedr. in: Nyāyācārya-sri-Yasovijaya-ji-ksta-Grantha-Mălă, Bhavnagar 1909. Schluß dort anders. Verf. vgl. 281. Anfang Bl. 1: anekānto vijayate. athanusaptabhangam naya-laksanānij prārabhya[n]te. nanasrabhārebhyo vyävytty' aikasmin stabhāre rastu nayati prāpnotiti nayuh (1) pramā nena samgrhitârth'aikamso nayah (2) jnātur abhiprāyaḥ śruta-rikalpo rā ity eke ... Ende Bl. 9: naya-vicāra mayā likhito mudā yad adhună sisunā 'tha subheng rā ayam upāsya dhiya sudhiyă prage bharatu saukhya-kyte satatam satām (1) iti sri-Nayapradipas sampurnatām agamat. 716 Ms. or. fol. 1831 Akz..Nr 1892. 288. 29 BI. (14 zweimal gezählt, 19, 21 fehlen, 24-27 nicht ge. zählt), 26,1 x 12,6 cm. 12 Zeilen. Abhinava-Dharmabhūsana: Nráradipika. Sanskrit. (900) Granthas. Gedr.: Bombay 1913 und Bombay 1916, wo Verf.: Dharmabhūşana (ebenso Peterson III, 402, Nr. 523). Digambara-Werk. Prakasa 1 (sāmánya-laksana-pr.) bis Bl. 5, 2 (pratyaksa-pr.) bis Bl. 9, 3 (paroksa-pr.) bis Bl. 29. Anfang Bl. I': sti-Varddhamanam arhantam natrā bāla-prabuddhaye viracyate mita-spasta-sa mdarbbhayāyadipikä (1) pramā na-nayair adhigama iti maha-sõstram Tattvārthasūtram ... For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy