SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 324 www.kobatirth.org E. Hymnus Branch of the Royal Asiatic Society 10, 134 aus dem ,,Kalpapradipa" ausgehobenen Strophen. 660 Anfang Bl. 1': devaḥ śri-Pundarik'akhya-bhubhṛc-chikhara-seṣaram alamkariṣṇuḥ prāsādam śrī-Nābheyaḥ śriye 'stu vaḥ (1) Sri-Satrumjaya-tirthasya māhātmyam Atimuktakaḥ kevali yad uvāca prāk Nāradasya rseḥ puraḥ (2) tad aham lesato vakṣye sva-para-smṛti-hetave śrotum arhanti bhavyās tat papa-nāśana-kāmyaya (3) yugmam. Ende Bl. 60: tataḥ Šaktikumāro rājye 'bhiṣiktaḥ, Sātavāhano yatis tad-anantaram. adyâpi rājā na kascit Pratiṣṭāne pravisati Vira-kṣetre iti. atra ca yad asambhavyam kvacid uce tat para-samaya eva... iti Pratistāna-kalpaḥ prasangataḥ Satavahanacaritra-lesaś ca viracito Jinaprabha-suribhiḥ. Acharya Shri Kailassagarsuri Gyanmandir cakre Pratiṣṭāna-kalpaḥ śrī-Jinaprabha-suribhiḥ Satavahana-bhūpasya katha'msaś ca prasangataḥ. Ms. or. fol. 1828 Akz.-Nr 1892. 285. 2 BI. 21,9 x 13,1 cm. Undatiert. 10 Zeilen. *Nivvāṇakanda. Prakrit. (25) Granthas. Gedr. (u. d. T.: Prakṛta-Nirvanabhakti) in: Dasabhakti, hrsg. von T. G. Sete, Solapur 1921, S. 237 ff. DigambaraWerk. Die Stätten, wo die 24 Tirthamkara und andere Fromme ins Nirvāņa eingingen. Anfang Bl. 1: atha Nirvvāṇakāṇḍa-ji ki gāthā likhyate. Atthavayammi Usaho, Campãe Bāsupujja-jiņa-nāho, Ujjente Nemi-jino, Pāvāe nivvudo Mahabiro (1) bisam tu jina-var'inda amarásura-vandida dhuda-kilesă Sammede giri-sihare ṇivvāṇa-gayā, ņamo tesim (2) Ende Bl. 2v: + nivvāṇa-thāna jāṇabi aisaya-ṭhāṇāņi aisaya-sahiyā samjada-macca-loe savve sirasa namamsāmi (26) +jo padhai tiyalam Nivvuikandam pi bhava-suddhie bhunjabi nara-sura-sukkham paccha so lahai nivvānam (27) iti śri-Nirvvanakanda ki gāthā sampurnnam. Druck: (26) aisaye, (27) jo jana pa. Bhandarkar, Deccan College Catalogue S. 109. -11-21 ... T...-1-1-.. For Private and Personal Use Only 1.+ O 13
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy