SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2. Legendarische Personen 101 vamse teşām prasasje 'janişata guravo Dharmmasenábhidhānās tat-patte te hi labdhāḥ su Vimala-padatah Sena-saminā munindrah sūr'isās tat-pade 'pi pracura-guna-yutāh śri-Viśālāt su Kirtti samjna vijnāta-śāstrās trna-mani-sujanâmitra-tulya-svabhāvāh (97) tesām patte sudakşāḥ muni-jana-sahitā Visvasenâbhidhānāh sūrîndrā vai vitandrás tarani-samam aho dyotit'āśā vabhūvuh sūris teşām hi patte sakala-guna-ganah praudha-vidyā[......] ....................................] bhüşa-bhūsah (98) jiyāt teşăm hi patte sakala-guna-nidhiś căru-cäritra-bhüşah śrimac-Chrābhūşan'ākhyo vibudha-jana-nuto jaina-tattvárthavedi inātā dātā suvaktā para-mata-sakalān vetti vijnāna-daksaḥ tattvåtattra-pranetā vimalatara-gunas caru-căritra-yuktah (99) ..([10]2) + Vidyābhūs óttama-padadhāri śāstrasya vettā vara-divya-vāni jīyāt pythivyām jina-dharma-dātā Srābhūsano 'sau yatirāt nitāntam ([10]3) krtam caritram sura-Pāndavānām bhatóttamānām pravaram supunyam suStadibhxgena 125zuddha-todhặt purātanam vīksya purānam eva (1014) Śri-Gürjara-Sauryapure viśāle varnn'āśraye varnna-vivarnnaniye idam caritram kytam eva bhaktyā sri-Candranāth'ālayam āśu labhya ([10]5) Kāşțāsa mgho mahāl loke bhāti bhū-vala ye sadā sri-Nanditata-nāmánko Vidyāgana-gunámbudhih ([106) tad-gacche Rāmaseno 'bhūn Nemiseno mahā-munih tathā śri-Lakşmisenaś ca Dharmaseno maha-patih ([1017) + Vimalādisena-sūris ca Viśālakirttiḥ kirttibhrt Visvasena-srindro 'bhūd Vidyābhūşana-nāmabhāk (108) tat-pațța-bodhane bhānuḥ śrībhūşana-sūr’īśvaraḥ jiyāj jaina-rato dhimān caritra-carane rataḥ ([10]9) śrī- Vikramarkka-samay'āgata-sodasánke sat-sundar'ākrti-vare subha-ratsare tai varse krtam sukhakaram supurānam etat pancāśad-uttara-sapta-yute varenye ([1]10) + poșa-māse tathā śukla-pakşe ca trtiya-dine ravi-vāre subhe yoge caritam nirmitam mayā (111) ... ([1]14) iti śri-Pāndava purāne Bhārata-namni bhattāraka-sri-Vidyābhīşana tat-pattābhaTana-sūri - śri -Sribhūşana-viracite Pandavôpasargga - kevalótpatti-mukti-gamanam tathā Sarvārthasiddhi-gamanam Neminātha-mukti-gamana-varmanam nāma panca vimsatitamam parvua (25) For Private and Personal Use Only
SR No.020887
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 01
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages227
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy