SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 100 www.kobatirth.org 210 B. Mythus und Geschichte Acharya Shri Kailassagarsuri Gyanmandir tena śri-Subhacandra-deva viduṣā sat-Pandavānām param dipyad-vamsa-vibhusanam subha-bhara-bhrājiṣṇu śobhākaram sumbhad-Bharata-nāma-nirmala-gunam sac-chanda-cintamanim pusyat-punya-purāṇam atra sukaram câkāri prityā mahat ([1]80) sisyas tasya samṛddhi-buddhi-visado yas tarkavedi varo vairagy'ādi-viśuddhi-vṛnda-janakaḥ Sripala-varṇī mahān samsodhyakhila-pustakam vara-gunam sat-Pandavānām idam tenálekhi puranam arttha-nikaram pürvam vare pustake ([1]81) Sripāla-varnina yenâkāri śāstrartha-samgrahe sahayyam sa ciram jiyad vara-vidya-vibhuṣaṇaḥ ([1]82) śrimad-Vikrama-bhupater dvika-hata-1608 spastáṣṭa-samkhye sate ([1]85) ramye stádhika-vatsare sukhakare bhādre dvitiyā-tithau Śrīmad-vāg-vara-nivṛtídam atule śrī-Šākavāțe pure Srimac-Chripuruṣábhidhāmni racitam stheyat puranam ciram ([1]86) iti śrī-Pandavapurāṇe Bhārata-nāmni bhaṭṭāraka-śri-Subhacandra-pranite VrahmaSripala-sāhāyya-sapekṣe Pandav opasarga-sahana-keval ôt patti-mukti-Sarvārthasiddhi-gamana-sri-Neminatha-nirvana-gamana-varṇanam nama pancavimsatita mam parva (25) Ms. or. fol. 2623 Akz.-Nr 1897. 143. Bl. 1-247, [248] (18, 27, 84, 182 zweimal gezählt.) 28,9 x 12 cm. s. 1698 varse phalguna mase sukla-pakse dvitiyāyā]m ravau śrī-Süryapure śriCandraprabha-caityalaye śrī-Kāṣṭāsamghe Nanditatagacche Vidyagane bhaṭṭāraka-sri-Ramasenánvaye tad-anukrameņa bhaṭṭāraka-sri-Viśvasena[s, ta]t-pat[t]e bha śri-Vidyabhūṣaṇas tat-patte bha bha° śri-Śribhusas tat-patte bhaṭṭāraka-sri-Candrakirttis tat-patte bhaṭṭaraka-kotimukuta-siromani-bhaṭṭāraka śrī śrī śrī śrī śrī-Rajakirttis ta[c]-chiśya vra Ratnasagarena likhitam idam śrī-Pāṇḍav'akhyam (getilgt: caritram) sva-pathanártham parópak[är Jártham ca. 11 und 12 Zeilen. Zu Beginn:... bhaṭṭaraka-sri-Rajakīrtti-gurubhyo namah. Sribhuṣaṇa: Pandavapuraņa. Sanskrit. ,6700" Granthas. DigambaraWerk. Das (Jaina-Mahā-) Bhārata, in 25 Parvan. Verfaßt samvat 1657 [1601]. Parvan 4 bis Bl. 48, 8 bis Bl. 80", 12 bis Bl. 126", 16 bis Bl. 164, 20 bis Bl. 217, 24 bis Bl. 242. Anfang Bl. 1": pranamya śrī-jinam devam sarvajnam sambhavam sivam kurve 'ham Paṇḍavānām hi caritram citta-ranjanam (1) Ende Bl. 246"-[248]: Kāṣṭāsamgh'ahva-gaccho jagati suviditaḥ sāra-Nanditaṭánko dharm'adhāro 'sti sasto muni-gana-sahitas tatra Vidyagano 'pi pujyaḥ śri-Ramasenā gurava iha babhūvuḥ purā paura-mānyā siddhant oktôpapatty-acaranam anupamam ye carante saraṇyāḥ (96) For Private and Personal Use Only
SR No.020887
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 01
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages227
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy