________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८२ )
प्रतिपादकप्रतिपाद्यभावसंबंधो ज्ञेयः ॥ इति द्वावनुबंध प्रतिपादितौ, वक्षमाणकमले तु प्रयोजनं दर्श
यिष्यामः ।
॥ इति दशमकमले द्वौ विषयसंबंधानुबंधौ समाप्तौ ॥
१ * ॥ अथ एकादशकमले प्रयोजनानुबंधः प्रतिपाद्यते ||
॥ शिष्य उवाच । भो देव जीवब्रह्मणोरेकत्वज्ञानेन किं भवति ॥ श्री गुरुरुवाच । जो शिष्य ग्रंथद्वारा ब्रह्मज्ञानेनाऽनर्थस्य निवृत्तिः परमानंदस्य प्राप्तिश्च भवतीति युगलमेव ग्रंथस्य प्रयोजनं भवति । ॥ ननु ॥ संसारस्य सत्यत्वात्सत्यस्य ज्ञानेन निवृतेरसंभवात् संसारनिवृत्तिमंतरेण संसारनिवृत्तिमंतरेण परमानंदस्य च प्राप्तेरयोगात् ततश्च कथं ग्रंथस्य प्रयोजनं सिध्यति । न च संसारस्य मिथ्यात्वाद्भवति तस्य ज्ञानेन निवृत्तिरिति वाच्यं । मिथ्यात्वस्य साधकेषु पंचविध साधनेषु एकस्याप्यदर्शनात् ॥
२ ॥ तथादि पूर्वदृष्टसत्यपदार्थस्य ज्ञान - जन्यसंस्कारः संसारस्य भ्रमत्वे कारणं ।
For Private and Personal Use Only