SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८२ ) प्रतिपादकप्रतिपाद्यभावसंबंधो ज्ञेयः ॥ इति द्वावनुबंध प्रतिपादितौ, वक्षमाणकमले तु प्रयोजनं दर्श यिष्यामः । ॥ इति दशमकमले द्वौ विषयसंबंधानुबंधौ समाप्तौ ॥ १ * ॥ अथ एकादशकमले प्रयोजनानुबंधः प्रतिपाद्यते || ॥ शिष्य उवाच । भो देव जीवब्रह्मणोरेकत्वज्ञानेन किं भवति ॥ श्री गुरुरुवाच । जो शिष्य ग्रंथद्वारा ब्रह्मज्ञानेनाऽनर्थस्य निवृत्तिः परमानंदस्य प्राप्तिश्च भवतीति युगलमेव ग्रंथस्य प्रयोजनं भवति । ॥ ननु ॥ संसारस्य सत्यत्वात्सत्यस्य ज्ञानेन निवृतेरसंभवात् संसारनिवृत्तिमंतरेण संसारनिवृत्तिमंतरेण परमानंदस्य च प्राप्तेरयोगात् ततश्च कथं ग्रंथस्य प्रयोजनं सिध्यति । न च संसारस्य मिथ्यात्वाद्भवति तस्य ज्ञानेन निवृत्तिरिति वाच्यं । मिथ्यात्वस्य साधकेषु पंचविध साधनेषु एकस्याप्यदर्शनात् ॥ २ ॥ तथादि पूर्वदृष्टसत्यपदार्थस्य ज्ञान - जन्यसंस्कारः संसारस्य भ्रमत्वे कारणं । For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy