SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ स साक्षी एकश्चेत्तर्हि एकशरीरे ये सुखादयः संति तेषां सर्वशरीरे भानं स्यात् , यतः सर्वशरीरे भानं न भवत्यतः नाना साक्षिणः संति नत्वेक साक्षी। तेषां नानासाक्षिणां एकब्रह्मणा सहैकताऽसंभवाज्जीवब्रह्मणोरक्यं ग्रंथस्य विषयः कथमपि न संभवति ॥ ७ समाधानं । यथा घटोपाधिकस्य घटाकाशस्य महाकाशेन सहैकताऽभावेपि निरुपाधिकस्य घटाकाशस्य महाकाशेन सहैकता भवत्येव। तद्वद्रागादिधर्मयुक्तांतःकरणविशिष्ठस्य जीवस्य ब्रह्मणा सहैकताऽभावेपि रागाद्यनधिकरणांतःकरणोपहितस्य साक्षिणो रागादिरहितस्य ब्रह्मणा सहैकता भवत्येव बाधकाभावात् ॥ ८पूर्व यदुक्तं, अंतःकरणस्य रागादिधर्मा ये संति तेंऽतःकरणेन न ज्ञायते किंतु साक्षिणा ज्ञायते। स साक्षी नानारूपोऽस्ति नत्वेकरूपः । एकश्चत्तर्हि एकस्य ये सखदुःखादयस्ते सर्वशरीरे कथं न ज्ञायते ज्ञातुः साक्षिण एकत्वात् ॥ ___ गुरुरुवाच । भो मुने तव कथनमनुचितं, यत एकमेवांतःकरणं तमोगुणेन रागादिविषयाकारण परिणमते । सत्त्वगुणेन तु तेषां रागादिविषयाणां ज्ञानाकारणापि तदेव परिणमते । For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy