SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६६) नित्यं प्रबुद्धचित्तास्तु कुर्वन्तोपि जगरिक्रयाम् । आत्मतत्वैकसंनिष्ठाः सदैव सुसमाधयः ॥६ बद्धपद्मासनस्यापि कृतब्रह्मांजलेरपि । अविश्रांतस्वभावस्य कः समाधिः कथं च वा॥७ तत्वावबोधो भगवन्सर्वाशातृणपावकः । प्रोक्तः समाधिशब्देन न तु तूष्णीमवस्थितिः॥८ ३॥ समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी। साधो समाधिशब्देन परा प्रज्ञोच्यते बुधैः ॥९ अक्षुब्धा निरहंकारा द्वंद्वेष्वननुपातिनी। प्रोक्ता समाधिशब्देन मेरोः स्थिरतराकृतिः॥१० निश्चिंताऽधिगताभीष्टा हेयोपादेयवर्जिता । प्रोक्ता समाधिशब्देन परिपूर्णा मनोगतिः॥११ यतःप्रभृति बोधेन युक्तमात्यतिकं मनः । तदारभ्य समाधानमव्युच्छिन्नं महात्मनः ॥ १२ न हि प्रबुद्धमनसो भूत्वा विच्छिद्यते पुनः । समाधिर्दूरमाकृष्टो बिसतंतुः शिशोरिव ॥ १३ ४॥ समग्रदिनमालोकाद्विरमत्यक्षयो यथा। आजीवितांतं नः प्रज्ञा तथा तत्त्वावलोकनात्॥१४ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy