SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६४) कदाचित्परिघनृपतिनगरे सर्वप्रजा दुर्भिक्षण पीडिताऽभवत् । तां दुःखपीडितप्रजां परित्यज्य तीनवैराग्येण विनिर्जनवने समाधौ निमग्नोऽनृत् । बहुकालादनंतरं समाधिमुत्सृज्य स परिघराजर्षिः सुरघुप्रजापतेर्दढज्ञाननिरतस्य समीपं गत्वा तेन सह सूर्यचंद्रसमैकासने स्थित्वा ज्ञानध्यानसंबंधिसंवादं चकार ॥ अथैवं प्रियया तत्र विश्रंभकथया चिरम्। प्राक्तनस्नेहगर्भिण्या स्थित्वोवाचाऽयुधाभिधः ॥ १ परिघ उवाच यद्यत्संसारजालेऽस्मिन् क्रियते कर्म नूमिप । तत्समाहितचित्तस्य सुखायान्यस्य नाऽनघ ॥२ कञ्चित्संकल्परहितं परं विश्रमणास्पदम् । परमोपशमं श्रेयः समाधिमनुतिष्ठसि ॥३ २॥ सुरघुरुवाच एतन्मे ब्रूहि भगवन्सर्वसंकल्पवर्जितं । परमोपशमं श्रेयस्समाधिर्हि किमुच्यते ॥ ४ यो ज्ञो महात्मन्सततं तिष्टन व्यवहरंश्च वा। असमाहितचित्तोऽसौ कदा भवति कःकिल॥ ५ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy