________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६०) १ॐ ॥ अथ अष्टमकमले राजयोगस्य ज्ञानसप्त
भामेकानां कथनम् ॥ * ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा सा प्रकीर्तिता। विचारणा द्वितीया स्या त्तृतीया तनुमानसा ॥ १ सत्त्वापत्तिश्चतुर्थी स्यात्ततो संसक्तिनामिका । पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता ॥२ शणाति ब्रह्मविद्यां यश्चतुस्साएनवान्नरः । ब्रह्मनिष्टगुरोस्सैषा शुभेच्छा नाम भूमिका ॥३ दृष्टांतैबहुभिनित्यं महावाक्यार्थचिंतनम् । द्वितीया भूमिका ज्ञेया सुजनैः सुविचारणा॥ ४ २॥महावाक्यस्य लक्ष्यार्थे यः करोति स्थिरं मनः। ध्यानाख्या भूमिका ज्ञेया तृतीया तनुमानसा॥५ भूमिकात्रितयं त्वेतद्राम जाग्रदिति स्थितम् । यथावतेंदबुद्धयेदं जगज्जाग्रति दृश्यते ॥६ अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यति स्वप्नवल्लोकं चतुर्थी भूमिकामिताः॥७
For Private and Personal Use Only