SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५८) ॥ पूर्वविंशति श्लोकस्याऽर्थः॥ क्वचिन्मूढो वि. द्वानित्याचार्यवचनात् ।। व्यवहारे विमूढोऽपिसन्। ॥ ब्रह्मविद्ब्रह्मैवभवतीतिश्रुतेश्च स एव विद्वान्स्वयं ब्रह्मरूपत्वान्मुक्तोऽविक्रियो धन्यश्च भवति स विज्ञान मात्रेणैव तिष्ठति न तु मानसेनाऽभ्यासकर्मणा मो. क्षं प्राप्नोति ॥ अयमेव हि ते बंधस्समाधिमनुतिष्ठसीतिस्मृतेः ॥ ॥ उतरविंशति श्लोकार्थस्तु भाषायां ॥नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्य विक्रियः ॥ २० मूढो नाप्नोति तदब्रह्म यतो भवितुमिच्छति । अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ।। २१ न शांतिं लभते मूढो यतः शमितुमिच्छति । धीरस्तत्वं विनिश्चित्य सर्वदा शांतमानसः ॥२२ येन विश्वमिदं दृष्टं स नास्तीति करोतु वै । निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ॥ २३ येन द्रष्टं परं ब्रह्म सोहं ब्रह्मेति चिंतयेत् । किं चिंतयति निश्चिंतोद्वितीयं यो न पश्यति॥२४ कर्तृत्वं कारकापेक्षमकर्तृत्वं स्वभावतः । कर्ताभाक्तेति विज्ञानं मृषैवेति सुनिश्चितम् ॥२५ ॥ति सप्तमकमले श्रीशंकराचार्योक्तराजयोगोऽलं॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy