________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५८)
॥ पूर्वविंशति श्लोकस्याऽर्थः॥ क्वचिन्मूढो वि. द्वानित्याचार्यवचनात् ।। व्यवहारे विमूढोऽपिसन्। ॥ ब्रह्मविद्ब्रह्मैवभवतीतिश्रुतेश्च स एव विद्वान्स्वयं ब्रह्मरूपत्वान्मुक्तोऽविक्रियो धन्यश्च भवति स विज्ञान मात्रेणैव तिष्ठति न तु मानसेनाऽभ्यासकर्मणा मो. क्षं प्राप्नोति ॥ अयमेव हि ते बंधस्समाधिमनुतिष्ठसीतिस्मृतेः ॥ ॥ उतरविंशति श्लोकार्थस्तु भाषायां ॥नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्य विक्रियः ॥ २०
मूढो नाप्नोति तदब्रह्म यतो भवितुमिच्छति । अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ।। २१ न शांतिं लभते मूढो यतः शमितुमिच्छति । धीरस्तत्वं विनिश्चित्य सर्वदा शांतमानसः ॥२२ येन विश्वमिदं दृष्टं स नास्तीति करोतु वै । निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ॥ २३ येन द्रष्टं परं ब्रह्म सोहं ब्रह्मेति चिंतयेत् । किं चिंतयति निश्चिंतोद्वितीयं यो न पश्यति॥२४ कर्तृत्वं कारकापेक्षमकर्तृत्वं स्वभावतः ।
कर्ताभाक्तेति विज्ञानं मृषैवेति सुनिश्चितम् ॥२५ ॥ति सप्तमकमले श्रीशंकराचार्योक्तराजयोगोऽलं॥
For Private and Personal Use Only