SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५६) दृक्स्थितिः-दृष्टिं ज्ञानमयीं कृत्वा पश्येदात्ममयं जगत्। सा दृष्टिः परमोदारा न नासाग्रावलोकिनी॥१३ दृष्टादर्शनदृश्यानां विरामो यत्र वा भवेत् । दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी॥१४ धारणा-यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात्। मनसो धारणं चैव धारणा सा परा मता ॥ १५ ध्यानं-बह्मैवाऽस्मीति सत्या निरालंबतया स्थितिः। ध्यानशब्देन विख्याता परमानंददायिनी ॥१६ समाधिः-निर्विकारतया वृ या ब्रह्माकारतया पुनः। वृत्तिविस्मरणं सम्यग् समाधिर्ज्ञानसंज्ञिकः ॥१७ ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः। न चास्ति किंचित्कर्तव्यमस्ति चेन्नस तत्त्ववित॥१८ बुद्धिर्विनष्टा गलिता प्रवृत्ति जीवात्मनोरेकतयाधिगत्या। इदं न जानेऽप्यनिदं न जाने किं वा कियद्वा सुखमस्त्यपारं । १९ ॥ नाप्नोति कर्मणा मोक्षं विमूठोऽभ्यासरूपिणा । __ धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः॥२० For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy