SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५४) प्राणायामः-चित्तादिसर्वभूतानां ब्रह्मत्वेनैव भावनात्। निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते॥५ निषेधनं प्रपंचस्य रेचकाख्यः समीरणः । ब्रह्मैवाऽस्मीति या वृत्तिः पूरको वायुरीरितः॥ ६ ततस्सद्वृत्तिनैश्चल्यं कुंभकः प्राणसंयमः । अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनं ॥ ७ देहसाम्यं-अंगानां समतां विद्यात्समे ब्रह्मणि लीयते॥ नो चेन्नैव समानत्वमृजुत्वं शुष्ककाष्टवत् ॥ ८ मौनं-वाचो यस्मान्निवर्तते तद्वक्तुं केन शक्यते । प्रपंचो यदि वक्तव्यः सोपि शब्दाविवर्जितः॥९ इति वा तद्भवेन्मौनं सतां सहजसंज्ञितम् । गिरा मौनं तु बालानां प्रत्युक्तं ब्रह्मवादिभिः॥१० एकांतदेशः-आदावंते चमध्ये च जनो यस्मिन्न विद्यते। येनेदं सततं व्याप्तं स देशो विजनः स्मृतः॥११ प्रत्याहारः--विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मजनं । प्रत्याहारः स विज्ञेयोऽभ्यसनीया मुमुक्षुभिः॥१२ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy